SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ( २६५ ) संवत् १५८१ वर्षे माघ शुदि १३ रवौ श्रीश्रीमाल ज्ञातीय सा० रतना भा० धाका पु० सा० डाहीया भा० पदमाई सहितेन स्वपुण्यार्थ श्रोशांतिनाथबिंब श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २६६) संवत् १५७३ वर्षे फागण शुदि २ रवौ श्रीश्रीवंशे मं० वीरा सुत मं० सिंहराज भार्या मटकी पुत्र सा० हंसराज सश्रावकेण भार्या इंद्राणी पत्र सा० जसराज सा० शांतिदा तेन निजमातुः पुण्यार्थ श्रीविधिगणे श्रीसुविहितसूरीणामुपदेशेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे । ( २६७ ) संवत् १५७३ वर्षे वैशाख शुदि ३ शुक्रे श्रीश्रीमाल ज्ञा० सं० हापा भा० मटकी नाम्न्या सु० श्रीरंग भा० शिरीयादे सु० रायमल्ल श्रीमल्लादि स्वकुटुंबयुतया स्वश्रेयसे श्रीश्री विमलनाथादिपंचतीर्थी श्रीअंचलगच्छे श्रीसोमरत्नसूरि गुरूपदेशेन कारिता प्रतिष्ठिता च विधिना अहमदावादवास्तव्यः ॥ ( २६८ ) __ सं. १५७९ वर्षे माघ शुदि ६ शुक्रे वैशाख वदि ५ उसवंशे लाषाणी गांधी गोत्रे सा० तेजपाल पुत्र सा० कुयरपाल भार्या सालिगदे पुत्र रायमल्ल श्रावकेण स्वश्रेयसे श्रीपार्श्वनाथ बिंब कारितं प्रतिष्ठितं श्रीअंचलगच्छे श्रावकेण श्रोगुणनिधानसूरि उपदेशात् । ( २६९ ) संवत् १५८४ वर्षे चैत्र वदि ५ गुरौ वीसलनगर वास्तव्य नागरज्ञातीय छालीयाण गोत्रे श्रे० राजा भा० राजलदे पु० श्रीगोइआकेन भा० कुंअरि सु० सीपा मांगा प्रमुख परिवार युतेन श्रोआदिनाथबिंब कारितं प्रतिष्ठितं विधिपक्षे श्रीगुणनिधानसूरिभिः । (૨૫) માતરના શ્રી સુમતિનાથમુખ્યબાવન જિનાલયની ધાતુમૂર્તિ ઉપરનો લેખ. (२६६) माता श्री महिनामिनालय(लांयस पा31)नी धातुभूति ५२ने आप. ર૬૭) ખેડાના શ્રી ભીડભંજનપાર્શ્વનાથજિનાલયની ધાતુપંચતીર્થી ઉપરનો લેખ. (૬૮) મથુરાના શ્રી પાર્શ્વનાથજીના મંદિર(ધીયામંડિ)ની પંચતીર્થી ઉપરનો લેખ. (૨૬૯) ખંભાતના શ્રી શાંતિનાથજિનાલય(દંતાળ પિળ)ની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy