SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ( २५०) सं० १५६४ वर्षे वैशाख वदि १२ बुधे श्रीश्रोवंशे मं० कर्मण भा० गोरी पु० सा० धना भा० गेली पु० सा० श्रीराज सुश्रावकेण सा० धना पुण्यार्थ अंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीचंद्रप्रभबिंबं का० प्र० श्रीसंघेन श्रीअहम्मदावादे ॥ ( २५१ ) ____सं० १५६५ वर्षे वैशाख वदि १० रवौ श्रीअहम्मदावाद वास्तव्य श्रीश्रीमाली ज्ञातीय - सो० भोजा भार्या चंगाइ ॥ सुत सोनी श्रीरंग ॥ भा० पदमाई सुत हेमराज द्वितीय सुत ठाकर सुश्रावकेण स्वश्रेयोर्थ श्रीअंचलगच्छाधिराज श्रीभावसागरसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २५२) ॥ ॐ संवत १५६५ वर्षे वैशाष वदि १३ रवौ ढेढीया प्रामे श्री उएसवंशे सं० षीदा भार्या धरणू पुत्र सं० तोला सुश्रावकेण भा० नीनू पुत्र सा० राणा सा० लषमण भ्रातृ सा० आसा प्रमुख कुटुंब सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीअजितनाथ मूलनायके चतुर्विंशतिजिनपट्ट कारितः प्रतिष्ठितः श्रीसंघेन । ( २५३ ) सं० १५६६ वर्षे माघ वदि २ रखौ श्रीऊकेश वंशे लघुशाखायां वि० महिपाल भा० मरगदे सा० महुणा भा० लीली पु० सा० नाथा सुश्रावकेण निजकुटुंब सहितेन स्वश्रेयोऽर्थ" श्रीअंचलगच्छेश्वर श्रीभावसागरसूरीणामुपदेशेन श्रीधर्मनाथविंबं का०प्र० श्रीश्राद्धेन श्रीपत्तननगरे।। ( २५४ ) सं० १५६६ वर्षे बैशाख वदि ११ शनौ भा० लाखा भा० कुंअरि सु० भा० वर्णा भा० जइनू पु. भा. वदा भा० हीरू कुटुंब सहितेन श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीचन्द्रप्रभखामिबिंबं का० प्र० श्रीसंघेन ॥ (૨૫) અમદાવાદના શ્રી જગવલ્લભપાર્શ્વનાથજીના મંદિર(નીશાળ)ની ધાતુપ્રતિમાને લેખ. (૨૫૧) વિસનગરના શ્રી શાંતિનાથજીના દેરાસરની ધાતુપ્રતિમા ઉપરને લેખ. (૨૫૨) જોધપુરના શ્રી મહાવીર સ્વામીના મંદિર(જૂનીમંડી)ની ધાતુચોવીશી ઉપરને લેખ. (२५3)-(२५४) महापाना श्री शांतिनाथना(शतिनाथ)ना पातुभूतिनाम..
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy