SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४ ( २३५ ) संवत् १५ (?) वर्षे श्रीश्रीवंशे । श्रे० श्री नागमल भ्रातृ श्रे० श्री महाभा श्री ललनादे पुत्र श्रे० श्री कमलसी सु० श्री विहणसीकेन लाडी सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीश्रीसंभवनाथबिंब प्रतिष्ठितं च संधेन श्रीमंडपदुर्गे ॥ ( २३६) स्वस्ती श्रीः ॥ श्रीमंडपमहादुर्गे ॥ संवत् १५५५ वर्षे ज्येष्ठ शुदि ३ सोमे श्री श्री वत्स सोनी श्री मांडण भार्या सुश्राविका तोला सुत सो० श्रीनागराज सुश्रावकेण भार्या श्रा• मेलादे पुत्र सोनी श्रीवर्द्धमान सो० पासदत्त द्वितीय भार्या श्राविका विमलादे पुत्र सोनी श्रीजिणदत्त पुत्री श्राविका गुदाई वृद्ध पुत्री श्रा० पद्माई कुटुंबसहितेन स्वश्रेयसे ॥ श्रीअंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्रीशांतिनाथबिंबं कारितं । प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ॥ ( २३७ ) ॥ संवत् १५५६ वर्षे ज्येष्ठ सुदि ८ शुक्रे श्रीओएस वंशे सा० भीमसी भा० गांगी पुत्र सा० मेहाजल सुश्रावकेण भा० भावल पु० सा० पूना कीकायु भ्रातृ साह वाहड़ सहितेन भ्रातुः सा० वीका कंसा पुण्यार्थ श्रीमदंचलगच्छेश्वर श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं श्रीसंघेन श्रीपारस्करनगरे ॥ ( २३८ ) संवत् १५५७ वर्षे ज्येष्ठशुदि ३ गुरौ श्रीस्तंभतीर्थे श्रीगूर्जरवंशे मं० वदा भा० राणी पुत्र मं० महिराज भार्या संपूरी पु० मं० वंका सुश्रावकेण भा० हीराई लघुभ्रातृ मंत्रि सहसा भा० सहजलदे प्रमुख समस्त कुटुंबसहितेन स्वश्रेयसे श्रीमदंचलगच्छेश श्रीसिद्धांतसागरसुरीणामुपदेशेन श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन । ( २३९ ) संवत् १५६० वर्षे माघ शुदि १३ सोमे श्रीश्रीवंशे सा० जगडू भार्या सांतू सुत सा० लटकण भार्या लीलादे श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रोसंभवनाथबिंब कारितं प्रतिष्ठितं च श्रीसंघेन स्तंभतार्थे । (૨૩૫) માંડવગઢના જિનાલયની આરસની મૂર્તિના પૃષ્ઠભાગ ઉપરને લેખ. (૨૩૬) માંડવગઢના બનીયાવાડાનાં જૂનાં મંદિરની પિત્તવણની ૩૦ ઇંચની પ્રતિમાને લેખ. (૩૭) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરનો લેખ. (૨૩૮) ખંભાતના મુનિસુવ્રતસ્વામી જિનાલય(માંડવી પળ)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૩૯) ખંભાતના શ્રી સંભવનાથ જિનાલયબેલ પીપળ)ની ધાતુ પ્રતિમા ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy