SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( २२५ ) सं० १५५२ वर्षे महा शुदि १ बुधे उवएस वंशे सा० पहिराज भा० मकू पुत्र सा० पनि श्रावण भा० हीरादे पु० सा० लखा सदयवच्छ सहितेन श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन स्वश्रेयोर्थ श्रीआदिनाथबिंबं का० प्र० श्रीसंघेन ॥ ( २२६ ) सं० १५५२ वर्षे वै० व० ३ शनौ कुंडीशाखायां श्रीश्रीवंशे व्य० गहिया भा० झाजु सुत करणा भा० तारू सुत पांता भा० रामती पितुः पुण्यार्थ अंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीकुंथुनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन । ( २२७ ) संवत् १५५३ वर्षे माघ सु० १ बुघे प्राग्वाट वंशे सा० हरदासभार्या करमादे पुत्र साह वर्द्धमान भार्या चांपलदे पुत्र सा० वीरपाल सुश्रावकेण भार्याविमलादे लघुभ्रातृ साह मांका सहितेन श्रीमदंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन स्वश्रेयसे श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २२८ ) सं० १५५३ माघ शुक्ल ५ रवौ श्रीश्रीमाल ज्ञा० सोनी राज भा० अमरी सु० सोनी कुंरा भा० मं० मेघा भा० माणेकिदे सुता रूपाई तथा स्वश्रेयसे श्रीसंभवनाथादि चतुर्विंशतिपट्टः अंचलगच्छे श्रीसिद्धान्तसागरसूरिगुरूपदेशेन का० प्रति० च विधिना अहम्मदावाद वास्तव्येन ॥ ( २२९ ) सं० १५५३ वर्षे ज्ये० शुदि १० गुरौ श्री ओएसवंशे मीठडीया शाखायां व्य० देवा भा० सलखू पु० व्य० अमराकेन भा० बल्हादे लघुभ्रातृ व्य० मेला व्य० वीभायुतेन पितुः पुण्यार्थं श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रोवासुपूज्यबिंबं का० प्र० श्रीसंघेन पारकर वास्तव्य ॥ (૨૨૫) અમદાવાદની સેાદાગરની પાળના દેરાસરની ધાતુપ્રતિમા ઉપરના લેખ. (૨૨૬) થરાદના શ્રી આદિનાથ ચત્યની ધાતુપ્રતિમા ઉપરનેા લેખ. (२२७) वडेोहरांना श्री शांतिन्निनालय (डी पोज)नी धातुभूर्ति उपरना बेम. (૨૨૮) કાલવડાના જિનાલયની ધાતુચાવીશી ઉપરના લેખ. (૨૨૯) અમદાવાદના શ્રી પાર્શ્વનાથજી દેરાસર(દેવસાના પાડા)ની ધાતુમૂર્તિ ઉપરના લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy