SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३६ ( १९० ) संवत् १५३३ वर्षे माघ सुदि ६ सोमे || श्रीउएसवंशे ॥ व्यव० साहिसा भार्या सहिजलदे अपरभार्या सिरीयादे पुत्र व्य० राउल सुश्रावकेण भार्या अरधू पुत्र व्य० आसा काला थिरपाल पौत्र ईबा आचंद सहितेन पत्नी || अरधू पुण्यार्थं श्रीअंचलगच्छेश श्रीजय केसरीसूरीणामुपदेशेन श्रीसुविधिनाथबिंबं ( १९१ ) संवत् १५३३ वर्षे माघ शुदि १३ भोम श्री प्राग्वाटे ज्ञातीय सा० नाऊ भा० हांसी पुत्र सा० ठाकुरसी सा० वरसिंघ भ्रातृ सा० चांजाकेन भा० सोमी पुत्र सा० जीणा सहितेन श्रीअंचलगच्छेश श्रीश्रीश्री जयकेसरिसूरिणामुपदेशेन श्रोनमिनाथबिंबं कारितं प्र० श्रीसंघेन माही - आमे ॥ श्री श्री ॥ ( १९२ ) संवत् १५३५ वर्षे मार्ग० सुदि ६ शुक्रे || श्रीश्रीवंशे श्रे० रामा भार्या रांभलदे पुत्र श्रे० नीना केन भार्या गोमती भ्रातृ श्रे० नंग महीराज सहितेन पितुः पुण्यार्थं श्रीअंचलगच्छेश्वरश्रीजय केसरीसूरीणामुपदेशेन श्रीश्रेयांसनाथबिंबं का० प्रतिष्ठितं संघेन वीचीयाडी ग्रामे ॥ ( १९३ ) संवत् १५३५ वर्षे पौष वदि १२ वो श्रीउएस वंशे श्रे० हीरा भा० हीरादे पुत्र श्रे० पासा श्रावण भा० पूनादे पुत्र खीमा भूता देवा सहितैः स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन वागूडी ग्रामे । ( १९४ ) संवत् १५३५ वर्षे आषाढ शुदि ९ सोमे श्रीश्रीवंशे ॥ कपर्द शाखायां ॥ श्रे० पूना भार्या पादे पुत्र ० तीमाकेन भार्या भली पुत्र रंगा भ्रातृव्य घना वना सहितेन स्वश्रेयोर्थ ॥ श्रीअंचलगच्छेश्वर श्री श्री श्री जयकेसरिसूरीणामुपदेशेन श्रीपद्मप्रभस्वामित्रिंवं का० प्र० संघेन पालविणिग्रामे || (૧૯૦) પાટડીના મંદિરની ધાતુમૂર્તિ ઉપરનેા લેખ. (૧૯૧) ઉદયપુરના શ્રી શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરના લેખ. (૧૯૨) જેસલમેરના શ્રી શીતલનાથ મંદિરની પંચતીર્થી ઉપરના લેખ. (૧૯૩) થરાદના શ્રી આદીશ્વરચૈત્યની ધાતુપ્રતિમા ઉપરના લેખ, (૧૯૪) જામનગરના શ્રી ઘર દેરાસરની ધાતુમૂર્તિ ઉપરનેા લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy