SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ संवत् १५३० वर्षे माघ शुदि १३ रवौ श्रीश्री वंशे श्रे० देवा भा० पाचू पु० ० हापा भा० पुहती पु० श्रे० महिराज सुश्रावकेण भा० मातर सहितेन पितृ श्रेयसे श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथ विंबं कारितं प्र० श्री संघेन । ( १७६ ) सं० १५३० वर्षे फाल्गुण सुदि ७ बुधे श्रीमाल ज्ञातीय सा० राना भा० राजलदे भागेयर स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंधेन ॥ ( १७७ ) सं० १५३० वर्षे फा० शुदि ७ बुधे ऊकेश ज्ञा० सा० पोमा भा० लीलाई सा० मदन भा० नीकी सुश्राविकया श्रेयसे पु० सा०........प्रमुख कुटुंब श्रेयोर्थ अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीधर्मनाथबिंबं का० प्र० श्रीसंघेन । ( १७८ ) संवत् १५३० वर्षे फागण शुदि ८ बुधे श्रीउसवाल ज्ञातीय सा० दाचा भार्या देमाई सुत सा० वेता सा० श्रीपाल देपाल सा० घेता भार्या रंगाई नाम्न्या स्वश्रेयोर्थ श्रीआदिनाथबिंब कारा० प्रतिष्ठितं श्रीअंचलगच्छे ॥ श्रीजयकेसरिसूरीणामुपदेशेन ॥ ( १७९ ) संवत् १५३० वर्षे चैत्र वदि ६ गुरौ ॥ श्रीऊएसवंशे सा० धीरण भार्या आनू पुत्र योमाकेन भार्या पोमादे भ्रातृ सूरा सीहा सहितेन भ्रा० चापा श्रेयसे श्रोअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं संघेन । (૧૭૫) પાલીતાણાના શ્રી ગેડીપાર્શ્વનાથજીના મંદિરની પ્રતિમા ઉપરને લેખ. (૧૭૬) નાગૌરના શ્રી ઋષભદેવજીના મોટા મંદિર(હીરાવાડી)ની પ્રતિમા ઉપરને લેખ. (૧૭૭) અમદાવાદના શ્રી મહાવીર સ્વામીના દહેરા(રીચીડ)ની ધાતુ પ્રતિમા ઉપરને લેખ(૧૭૮) જામનગરના શ્રી આદિનાથજિનાલયની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૭૯) જેસલમેરના શ્રી મહાવીર સ્વામીના મંદિરની પ્રતિમા ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy