SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २० ( १०८ ) सं० १५१५ वर्षे माह व० ६ बुधे श्रीउएसवंशे सा० जिणदास भा० मूल्ही पु० सा० लाषा भा० लाषणदे पु० सा० काहा भा० लखमादे पुत्र सा० बात्रा सुत्रावकेण पुहती पुत्र नरपाल पितृव्य सा० पूंजा सा० सामंत सा० नासण प्रमुख समस्त कुटुंब सहितेन श्रीअंचलगच्छगुरु श्रीजयकेशरीसूरीणां उपदेशेन मातुः श्रेयसे श्रीपार्श्वनाथबिंब का० प्रतिष्ठितं श्रीसंघेन ॥ ( १०९ ) संवत १५१५ वर्षे फा० सुदि १२ बुधे श्रीश्रीवंश व्य० कउडिशाखायां श्रे० वीरघवल पु० ठाकुरसी देवर पु० गांगा सहितया श्रीअंचलगच्छ गुरुश्री जयकेसरिस्ररीणामुपदेशेन स्वश्रेयसे श्री कुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( ११० ) सं० १५१६ वर्षे वैशाख शुदि ३ बुधे श्रीश्रीमालवंशे श्रे० धना भार्या नाइ पु० सरचण भार्या सूएवदे पुत्र जागा सुश्रावकेण भा० झत्रू भ्रातृ जेसा जाणा पुत्र देवराजसहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसुतीणामुपदेशेन स्वयोर्थ श्रीधर्मनाथबिंब कारितं प्र० श्रीसंघेन ॥ ( १११ ) सं० १५१७ वर्षे मार्ग० सु० १० सोमे श्रीउएसवंशे सा० राणा भा० राणलदे पु० खरहत्थ श्रावण भा० माणकदे पुत्र लखमण सहितेन अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन पितृश्रेयोर्थ श्रीचंद्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रीसंघेन । ( ११२ ) संवत् १५१७ वर्षे माघ शुदि १ शुक्रे श्रीश्रीवंशे व्य० सालिग भार्या लहिकू पुत्र व्य० वेला श्रावण भार्या कुंअरि पुत्र देवदास गंगदास सहितेन श्रीश्रीश्री अंचलगच्छेश्वर श्रीश्रीश्री जयकेसरिसूरीणामुपदेशेन पितृमातृ पुण्यार्थ श्रीसंभवनाथबिंब' कारितं प्रतिष्ठितं श्रीसंघेन डहि रवालाग्राम वास्तव्यः || (૧૦૮) લખનઉના શ્રી ચિન્તામણિપાર્શ્વનાથ(સુષિટાલ)ની પંચતીર્થી ઉપરના લેખ. (૧૦૯) માંડલના શ્રી પાર્શ્વનાથજીના મ ંદિરની ધાતુમૂર્તિ ઉપરના લેખ. (૧૧૦) ખેરાલુના શ્રી આદિનાથજીના દહેરાની ધાતુમૂર્તિ ઉપરના લેખ. (૧૧૧) થરાદના શ્રી આદિનાથચૈત્યની પ્રતિમા ઉપરના લેખ. (११२) भातना श्री विभानाथनिनालय (संघवी पाडे )नी धातुमूर्ति उपरना बेम
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy