SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ११४ लेखपूर्ति संवत १४९८ वर्षे फागुण शुधि २ शुके श्री श्रीमालझातीव श्रे० कडूया भार्या गरी पुत्र श्रे० पर्वतेन भा० अमरीयुतेन श्री अंचलगच्छेश श्री श्री जयकीर्तिसूरीणामुपदेवोन स्वमातुः श्रेयसे श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । संवत १५२८ वर्षे चैत्र वदि १० गुरौ ॥ श्रीश्रीवंशे । सो० मना भार्या रामू पुत्र सो० मांडण सुश्रावकेण भा० लहिकू पुत्र सो० नरपति सो० राजा पौत्र वस्ता कीका सहितेन पुत्रवधू जसमादे पुण्यार्थ श्री अंचलगच्छाधीश्वर भोजसकेसरिसूरीणामुपदेशेन श्री सुमतिनाथबिंब का० प्र० संघेन । (५०५ ) संवत १५२८ वर्षे आषाढ शुदि ५ रखौ प्राग्वाट् ज्ञा१ श्रे० झीणा भार्या जीवणि पु० श्रे० पचा भार्या धारु पुत्र माणिक सहिलेव श्री धर्मनाथवि कारितं अंचलगच्छे प्रतिष्ठि० श्री जयकेसरसूरिभिः ॥ (५०६) संवत १५६० वर्षे माघ सुदि १३ सोमे श्री श्रोवंशे सा० जगडू भार्या सान्तु सुत मा० लटकण भार्या लीलादे श्री अंचलगच्छे सिद्धान्तसागरसूरीणामुपदेशेन श्री संभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन स्तंभतीर्थे । (५०७) ॥ संवत १६७८ वर्षे वैशाख शुदि ५ शुक्रे श्री अंचलगच्छाधिश्वर श्री पूज्य भ० श्री कल्याणसागरसूरीश्वराणामुपदेशेन सा० वर्द्धमानेन शांतिनाथबिंबं का० प्र० संघेन (१०८) ...........कल्याणसागरसूरीणा...........प्रतिष्ठित संघेन.... सं० १८८२ ना फागुण मासे शुक्ल पक्षे ३ चंद्रवासरे राधिकापुरे । . सं० १९०३ ना माघ मासे कृष्णपक्षे ५ शुक्रवासरे । (૫૦૩) મુંબઈના શ્રી ગેડીજીના દેરાસર(પાયધુની)ની ધાતુમૂર્તિ ઉપરને લેખ. (૫૦) નડિયાદના જિનપ્રાસાદની ધાતુપ્રતિમા ઉપરને લેખ. (५०५)-(५०६) भुंगाना श्रीगोलना रास२(पायधुनी)नी धातुप्रतिमा। ५२ना बेमे, (૫૦૭)-(૫૦) શ્રી શત્રુંજયગિરિ ઉપર શેઠ વર્ધમાન શાહે બંધાવેલા શ્રી શાંતિનાથ જિન * પ્રાસાદ (સૂર્યકુંડ પાસે)ની મૂળનાયક તથા જમણી બાજુની પાષાણમૂર્તિના લેખે. (૫૯) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ જિનાલયની પાદુકા ઉપરને લેખ. (૨૧) રાધનપુરના શ્રી શામળા પાનાથના જિનાલયની અધિષ્ઠાયક દેવીની મૂર્તિને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy