SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ९७ ( ४१९ ) सं० १५१७ वर्षे ज्येष्ठ शु० ९ सोमे श्रीश्रीमाल ज्ञा० मं० गोइंद भा० घरपति पुत्र थिरपाल सुश्रावकेण भ्रातृ देवा भा० रूपिणि पुत्र सहिसा चउथा केसव पौत्र रत्ना सहितेन श्रोअंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्रा० सहजलदे श्रेयोर्थ श्रीश्रेयांसनाथ चतुर्विंशतिपट्टः करितः प्रतिष्ठितः श्री संघेन ॥ श्रीः ॥ ( ४२० ) सं० १५१७ वर्षे माघ शुदि १० सोमे श्री ओएशवंशे नागना शाखायां सा० कर्मण भार्या सोई पुत्र सा० पाता भार्या सूमी पुत्र सा० देवसी सुश्रावकेण भार्या फूद सहिते ......... अंचलगच्छे जयकेशरीसूरीणामुपदेशेन निजश्रेयसे श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीश्री ( ४२१ ) ॥ संवत् १५२१ वर्षे आषाढ सुदि ३ गुरौ श्रीश्रीमाल ज्ञातीय मं० नाथू भा० पार्वती पुत्र मं० वर्धमानेन भा० वानू पु० आसा मं० रूडा मं० आसा पु० धना मं० रूडा पु० शुभकर मुख्यकुटुम्बस हितेन श्रीअंचलगच्छे श्रीजय केशरिसूरीणामुपदेशेन स्वश्रेयसे श्री कुन्थुनाथ बिंबं कारितं । प्रतिष्ठितं श्रीर्भवतु । ( ४२२ ) ॥ संवत् १५२३ वर्षे फागुण सुदि ५ खौ श्रीश्रीमाल ज्ञातीय सं० राजा भार्या राजू कालू भार्या तु सुत श्रे० नरपति श्रे० पदाकेन भार्या धर्मिणी सुत वस्ता तेजा खीमा सहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन शंभु श्रेयोर्थ श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं । ( ४२३ ) सं० १५२४ वर्षे चै० शु० १२ ऊ० ज्ञा० सं० मेघा भा० तोल्ही पुत्र सं० गोपाकेन भार्या हेमाई पुत्र समघर अदौतादियुतेन श्रेयोर्थं श्री कुन्थुनाथबिंबं कारितं प्रतिष्ठितं । अंचलगच्छे श्रीजयकेसरसूरिभिः । (४१८) सांगानेर (४यपुर ) ना श्री चंद्रयल मंहिरनी पंचतीर्थी उपरना हो (४२०) परवडी (गारीआधार पासे) ना गृहयैत्यनी धातुभूर्ति उपरना बेम. (४२१) भहसौर (मध्यभारत ) ना श्री महिनाथनिनाढ्य (नवायुरा) नी पयतीर्थी उपरना बेम. (૨૨) જયપુરના પંચાયતિ મંદિરની પંચતીર્થી ઉપરના લેખ. (૪૨૩) કાટાના શ્રી માણિકસાગરજીના મંદિરની પંચતીર્થી ઉપરનેા લેખ. ૩
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy