SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७२ ( ३४१) सं० १९२१ वर्षे माघ सुदि ७ गुरौ श्रीमदंचलगच्छे पूज भट्टारक श्री रत्नसागरसूरीणां सदुपदेशात् श्री कच्छदेशे श्रीनलिनपुर वास्तव्य । ओशवंशे लघुशाखायां नागडा गोत्रे सा० श्री राघव लषमण तद्भार्या देमतबाई तत्पुत्र सा० अभयचंदेन पुन्यार्थ शांतिनाथ बिंबं कारितं सकल संघेन प्रतिष्ठितं ॥ ( ३४२ ) सं० १९२१ श० १७८६ प्र० माघ मा० शु० ५० ७ गुरुवासरे अंचलगच्छे कच्छदेशे नलिनपुर वास्त. उश वं० लघु शा० नागडागोत्रे शेठ श्री नरशी नाथा भा० कुंअरबाइ पुत्ररत्न शेठ श्री हरब्रह्मजी श्री पालिताना सिद्धक्षेत्र अनंतनाथ बिंब भरापितं गच्छ ना० भ० श्री ७ रत्नसागरसूरीश्वरजी प्रतिष्ठितं ॥ सं० १९२१ श० १७८६ प्र० माघ मा० शु० ५० ७ गुरुवासरे श्री अंचलगच्छे श्री कच्छदेशे नलिनपुर वास्तव्य उशवंशे लघुशाखायां नागडा गोत्रे शेठ श्री नरसी नाथा तद्भार्या वीरबाइणा श्री पादलिप्त सिद्धक्षेत्रे श्री अजितनाथ भरापितं पट ना० श्रीरत्नसागरसूरीजि प्रतिष्ठितं ॥ ( ३४४ ) सं० १९२१ माघ मासे शुक्लपक्षे सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे नलिनपुर वास्तव्य उश वंश लघुशाखायां नागडागोत्रे शा श्री अभयचंद राघवजी भा० उमाबाईणा श्रीसिद्धक्षेत्रे श्री अजित बिं० भ० श्री रत्नसागरसूरि प्र० । ( ३४५) सं० १९२१ श० १७८६ प्र० माघ० शु० ५० ७ गु० वा० अंचलगच्छे श्रीकच्छ दे० नलिनपुर वा० उश वं० ल० शा० नागड गो० शेठ श्री नाथा भारमल भा० मांकबाई पुत्र शेठ श्री नरशीहेन श्री पादलिप्त न० श्री सिद्धक्षेत्रे श्री अनंतनाथबिंबं भरापितं भट्टार्क श्री ७ रत्नसागरसूरिजी प्रतिष्ठितं । सं० १९२१ ना शके १७८६ ना प्र० माघमासे शु० ५० सप्तमी गुरुवासरे श्री कच्छदेश श्री कोठारा न० वास्त० उशवंशे लघ सा० गांधी मोहोता गो० सा श्री केशवजी नायक गृहे गृहणि पतिव्रता बाई पाबुबाईणा पादलीप्त न० सिद्धक्षेत्रे श्री वर्द्धमान जिनबिंब भरापित ग०. ना० भ० श्रीरत्नसागरसरीश्वरनि प्रतिष्ठितं ॥ (૩૪૯)-(૩૪૭) શ્રી શત્રુંજયગિરિ ઉપર શેઠશ્રી નરશી કેશવજીની ટુંકની પાષાણની પ્રતિમાઓ ઉપરના લેખો.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy