SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अभिनव प्राकृत - व्याकरण अनतः>अग्गओ अन्त: + विस्तम्भ:>अन्तोवीसंभो पुरतः > पुरओ मन: + शिला > मणोसिला । सर्वतः सव्वओ | मार्गतः > मग्गओ | भवतः > भवओ । I भवन्तः> - भवन्तो सन्तः> सन्तो । कुतः>कुदो । 9 (२) पद के अन्त में रहने वाले मकार का अनुस्वार होता है । जैसे— गिरिम् > गिरिं जलम् > जलं फलम् फलं वृक्षम् >वच्छं (३) मकार से परे स्वर रहने पर विकल्प से अनुस्वार होता है । यथाउसभम् + अजिअं = उसभमजिअं, उसभंअजियं (ऋषभमजितम् ) यम् + आहु = यमाहु, य आहु धणम् + ए = धणमेव, धणं एव (धनमेव ) (x) बहुलाधिकार रहने से हलन्त अन्त्य व्यञ्जन का भी मकार होकर अनुस्वार हो जाता है । यथा— साक्षात् > सक्खं यत् > जं तत् > तं विष्वक् > वीसुं पृथक्>पिहं सम्यक्>सम्मं १५ १. मोनुस्वारः ८।१।२३. अन्त्यमकारस्यानुस्वारो भवति । हे० । २. वा स्वरे मश्च ८।१।२४. अन्त्यमकारस्य स्वरे परेनुस्वारो वा भवति । हे० । ३, बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः ८।१।२४ सूत्र की वृत्ति । हे० ।
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy