SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १२ अभिनव प्राकृत - व्याकरण १ (१) इ और उ का विजातीय स्वर के साथ सन्धि कार्य नहीं होता ।' जैसेपहावलि + अरुणो = पहावलिअरुणो ( प्रभावल्यरुण:) बहु + अवऊढो = वहुअवऊढो (बध्ववगूढः ) न वेरिवग्गे वि + अवयासो = न वेरिवग्गे वि अवयासो ( न वैरिवर्गेऽप्यवकाशः) दणु + इन्दरुहिर लित्तो = दणुइन्दरुहिरलित्तो ( दनुजेन्द्ररुधिर लिसः) वि + अ = विअ (इव) महु + हूँ = महुइँ (मधूनि ) वन्दामि + अज्जवइरं = वन्दामि अज्जवइरं (२) ए और ओ के आगे यदि कोई स्वर वर्ण हो तो उनमें सन्धि नहीं होती है । यथा २ रुक्खादो + आअओ = रुक्खादो आअओ ( वृक्षादागत: ) वगे + अडइ = वणे अडइ ( वनेऽति) लच्छीए + आणंदो = लच्छीएआणंदो (लक्ष्म्या आनन्दः ) देवीए + एत्थ = देवीएएत्थ (देव्या अन्न) एओ + एत्थ = एओएत्थ ( एकोन) वहुआइनहुलिहणे + आबन्धतीएँ कञ्जुअं अंगे = बहुआइनहुलिहणे आबन्धती एँ कनु अंगे (वध्वा नखोल्लेखने आबध्नत्या कञ्चुकमङ्गे) तं चेत्र मfor विरुदण्ड विरसमालक्खिमो + एहि = तं चेव मलिअविरुदण्ड विरसमाल क्खिमो एहि ( तदेव मृदितविरुदण्डविरसमालक्षयामः इदानीम् ) अहो + अच्छरिअं = अहो अच्छरिअं ( अहो आश्चर्यम् ) ३ यथा (३) उद्वृत्त स्वर का किसी भी स्वर के साथ सन्धि कार्य नहीं होता । निसा + अरो = निसा अरो ( निशाचरः ) - यहां चर शब्द के च का लोप होने से अ स्वर उदवृत्त है । गन्ध + उडि = गन्ध उडिं ( गन्धकुटीम् ) - 'कु' में क व्यञ्जन का लोप होने है 1 निसि + अरो = निसि अरो ( निशिचरः ) - 'च' का लोप होने से अ स्वर उदवृत्त है। रयणी + अरो = रयणी अरो (रजनीचर: ) मणु + अत्तं = मणु अत्तं ( मनुजस्वं ) - 'ज' का लोप होने पर अ उद्वृत्त है । १. न युवर्णस्यास्वे ८।१।६. इवर्णस्य उवर्णस्य च अस्वे वर्णे परे सन्धिर्न भवति । हे० । २. एदोतोः स्वरे ८ १७ एकार - प्रोकारयोः परे सन्धिर्न भवति । हे० । ३. स्वरस्योद्वृत्ते ८।१।८. स्वरस्य उवृत्ते स्वरे परे संधिर्न भवति । हे० ।
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy