SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२८ अभिनव प्राकृत-व्याकरण णिप्फंसो-निस्त्रिंशः णिम्मीसुओ-नि:श्मश्रुक: णिव्वहइ-उद्वहति णिहवो-सुप्तः णिहेलणं-निलयम् णिमि-आघातम् णिरासो-नृशंसः णिसुद्धो-वातितः णिहुअं-सुरतम् णीसंको-वृष: तच्छिलो-तत्परः तणसोल्ली-तृणशून्यम् तण्णाअं-आर्द्रम् तत्तुरिअं-रजितम् तंबकुसुमं-कुरवकम्, कुरण्टकम् तलारो-तलवरः तल्लडं-तल्पम् तेआलिसा-त्रिचत्वारिंशत् तोमरिओ-शस्त्रमार्जनम् तडकडिओ-अनवस्थितः तणेसी-तृणराशिः तत्तिलो --- तत्परः तंबकिमी-इन्द्रगोपः तलं-तल्पम् तल्लं-तल्पम् तित्ति-तात्पर्यम् तेवण्णा-त्रिपञ्चाशत् थिरण्णेसो-अस्थिरः थेवो-स्तोकः थोवो-स्तोकः थेरोसणं-अम्बुजम् थोको-स्तोकः दड्ढाली–देववर्म दुग्गं-दुःखम् दुद्धोलना-गौः दुम्मइणी-कलहकारिणी दूणो--द्विपः दोग्गं-युग्मम् दोबुरो-तुंबुरिः दोसारअणो-चन्द्रः दरवल्लहो-कातरः दुग्घोट्टो–द्विपः दुदुमिअं-रसितम् दुरिअं-द्रुतम् दूसलो-दुर्भगः दोग्योट्टो–द्विपः दोसणिजन्तो–चन्द्रः दोसो-कोपः
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy