SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३८ अभिनव प्राकृत-व्याकरण चोदसी, चउद्दसीदचतुर्दशी। . चोव्वारो, चउव्वारो< चतुर्वारः । तेत्तीसा<त्रयस्त्रिंशत् । तेरह < त्रयोदश । तेवीसा< त्रयोविंशतिः। तीसा< त्रिशत् । नोणीअं, लोणीअं< नवनीतम् । नोहलिआ< नवकलिका। नोमालिआ< नवमल्लिका। पोप्फलं - पूगफलम् । पोरोरपूतरः। पाउरणं, पगुरणं < प्रावरणम् । बोरं बदरम् । मोहो, मऊहो< मयूखः । रुण्णं रुदितम् । लोणं लवणम् । वीसार विंशतिः। सोमालो<सुकुमारः। थेरो र स्थविरः। ( ६८ ) निम्न शब्दों में आमूल परिवर्तन हो जाता है। हेटुं< अधस् । ओ, अव < अप। अच्छरसा< अप्सरस्। आउसं< आयुः। आढत्तो< आरब्धः। धूआ<दुहिता । दाढादंष्ट्रा। हरो< हृदः। धणुहं<धनुष्। इसि< ईषत् । ओ< उत । ओ< उप। अवह उवहं < उभयस कउहा< ककुम् । छूदं< क्षिप्तम् । घरं< गृहम् । घिको ८ धुप्तः। तिरिच्छि<तिर्यक् । पाइको ८ पदाति। बहिणी< भगिनी। मइलं< मलिनम् । मंजरो<मार्जारः विलयादवनिता। रुक्खो< वृक्षः । वेसलिअं< वैडुर्यम् । सिप्पी< शुक्तिः। थेवं, थोवं, थोकं< स्तोकम् । सुसाणं, मसाणं< श्मशानम् । (६६ ) निम्न शब्दों में वर्णव्यत्यय हुआ है। अलचपुरं अचलपुरम् । आणालो<आलानः। कणेरू< करेणूः । मरहट्ट (महाराष्ट्रम् । हलुअं< लघुकम् । णडालं ललाटम् । वाणारसी< वाराणसी। हलिआरो< हरिताल: । दहो<द्रह, हृदः ।
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy