SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ : ६८ : महाभिषेकसंरम्भो विधिविधानपूर्वकः । सम्पूर्णतां गतः सम्यक, चिरस्मृतिविधायकः ॥६१५॥ " शिरपुरेऽद्य लोकानां समुदायेन भासते । मर्त्यद्वैतमयं दृश्यं जातं तत्त न वर्ण्यते वर्णयन्ति च सर्वेऽपि मुक्तकण्ठाद् विशेषतः । अभूदभूतपूर्वोऽयं निर्विघ्न उत्सव इति आनकैर्बेन्डवाद्याद्यैः, प्राचीनवाद्यसंयुतैः । घोषितं गगनं चक्रे शब्दः कर्णप्रियैवरैः जलयात्राकृते तत्र, निःसृतो वरघोटकः । आरामचित्तहृद्भूमौ बहिर्भूमौ पुराद् वरात् • दिने दिनेsधिको रङ्गो, वर्धमाने महोत्सवे । जात आगन्तु लोकेषु, दानभूषणशालिषु ।।६१६।। ७ ऋषिवेन्द्र वियत्पक्ष- मिते विक्रमवत्सरे । फाल्गुनस्य सिते पक्षे, सप्तम्यां शुभवासरे प्रातःकाले मुहूर्ते च, सर्वोषधिमयैर्जलैः । मन्त्रितैः स्वर्णभृङ्गारैः विधिविद्भिर्विचक्षणैः ।।६१७॥ ॥६४८|| www आगतो बहुभिळके, तो धर्मप्रभावकः । तत्र जळक्रिया जाता, कारिता विधियेदिभिः ||६२० || त्रिभिर्विशेषकम् ॥ ॥६१९ ॥ ॥६२१॥ ॥६२२॥ ॥६२३॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy