SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ : ३८ ॥३४६॥ ? ॥ ३४८ ॥ ॥३४९॥ शिल्पिभिः कारयित्वा त्वं, बिम्बं स्थापय मन्दिरे । एवमुक्त्वा गता देवी, तदुक्तं मुनिभिर्धृतम् देवमोक्तं च यद रात्रौ चैत्यनिर्माणरूपकम् । प्रगे प्राहूय संघस्थान, श्रावकान् भावभावितान् ॥३४७॥ पोचू रात्रिजवृत्तान्तं मुनयो भक्तिसंभृताः । श्रद्धा संवेगरंगैस्तै, -र्भूरिद्रव्यं च संचितम समादाय निधिद्रव्यं स्थापितं गुरुसंनिधौ । गुरुं विज्ञपयति स्म, किं कर्तव्यमतः परम् समादिशति भक्तांस्तान् गुरुदेवोऽतिमोदभृत् । युष्माभिः शिल्पिभिः कार्ये, चैत्यं दिव्यमनुत्तरम् ॥ ३५० ॥ संघस्थैः श्रावस्तत्र, मूलमन्दिरसन्निधौ । भूमिगृहमयं चैत्यं, कारितं विस्मयास्पदम् दृष्ट्वा मुमुदिरे सर्वे, प्रेक्षकाः प्रेममेदुराः । विमानसदृशं चैत्यं मुनिवर्या विशेषतः वर्षान्तरेव निष्पन्नं, चैत्यं शिल्पियशःप्रदम् । प्रतिष्ठाया मुहूर्तस्तु विज्ञैर्दृष्टः शुभावहः , ૫ | बाणभूमुनिभूसंख्ये, वर्षे दिव्ये तु क्रमे । चैत्रशुक्लषष्ठ्यांच, तिथौ च रविवासरे सुलग्नं निर्णीतं संधैः, प्रतिष्ठायाः प्रभावकम् । मंगळदो महस्तस्याः, प्रारब्धः कीर्तिवर्धकः 6 ।।३५१।। ॥३५२॥ ।।३५३॥ ।। ३५४।। ॥३५५॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy