SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ : ३२ : पन्यासं भावनामानं मुक्त्वा तत्रैव सद्वदम् । तस्य तु परिचर्यायै, मुनियुग्मं च रक्षितम् ॥२८७|| युग्मम् । आन्ध्यदोषेण दुःखी सन् कर्मनिन्दां चकार च । स किंकर्तव्यतामूढो, जातो धर्माश्रयोऽपि च ॥२८८॥ स्मरन गुरूपदेशं च कर्मणां गहनां गतिम् । बलिनो निर्बला दृष्टा, इति कर्माग्रतः समे ॥ २८९ ॥ पंन्यासं दुःखितं दृष्ट्वा चैकदा देवसूरिभिः । निशि पद्मावतीदेवी, साधिता ध्यानयोगतः समागत्य सझंकारा, दिव्यज्योतिर्मयी च सा । उवाच रोगनाशाय, पंन्यासस्य विधिं मुदा रोगनाशपतीकारः, पूर्वोक्तः सद्गुरूत्तमैः । प्रारब्धः पार्श्वनाथस्य, जापरूपो मुनीश्वरैः 1128011 ॥२९१ ॥ ॥२९२॥ त्रिभिर्विशेषकम् ॥ स तज्जापसमारूढः, यदासीच्छुभभावनः । तस्य पार्श्वे निशि स्वप्ने, समेत्य च सुधाशना ॥२९३॥ कथयतिस्म सद्वाच्यं वृत्तं पार्श्वमभोरिति । कलियुगेऽन्तरिक्षस्य, पार्श्वस्यातिशयो महान् ॥२९४॥ वर्ततेऽध्यक्षरूपेण, सर्वव्याधि - हरोऽनघः । पचाच पार्श्वनाथस्य प्रतिमोत्पत्तिगर्भितः ॥२९५ ॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy