SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ : २७ जय जयेति घोषेण, गर्जत्कुर्वन्ति सर्वतः ।श्रावकाः जैनचैत्यं तु, मत्ता हर्षातिरेकतः ॥२५२॥ नृत्यं नृत्यति गायन्ति, मंगलानि जिनालये । वादयन्ति सुवाद्यानि, प्रतिष्ठाहर्ष निर्भराः --- ॥२५३॥ केचित् पठन्ति सत्स्तोत्रैः, पार्श्वनाथगुणावलीम् । किं किं तत्र न चक्रुस्ते, हर्षोत्कर्षेण मेदुराः ॥२५४॥ भव्ये दिव्ये नवे चैत्ये, पूर्ण जातं विशेषतः । प्रतिष्ठायाः शुभं कार्य, महामहैः पुरस्तरम् ॥२५५।। श्रीपार्श्वस्य प्रभोः पार्श्व, वामे शासनरक्षकः । संस्थापितश्च सूरीशैः, देवो मूर्तिमयोऽमलः ॥२५६॥ नृपेण तत्र संस्थाने, वासितं नगरं नवम् । . स्त्रकनानातिरम्यं हि, श्रीपुरं जनताभृतम् ॥२५॥ श्रीपाल विहितं चैत्य,-मारामेऽद्यापि तिष्ठति । निर्जनं शब्दतः शून्यं, पाषाणमात्रनिर्मितम् ॥२५८॥ देवस्य विम्बतो हीनं, प्रोत्तुगं शिखरान्क्तिम् । श्रीपुराबहिरेवं तु, न्यग्रोधांघ्रिपसैनिधी ॥२५९॥ नृपेण कृतदोषस्य, गर्वपिच्छलचेतसा । तत्कलौ मूत्तमेवेदं, प्रतीकं मर्त्यबोधदम् ॥२६०॥ अभयदेवसूरीशैः, भक्तिभावेन संयुतैः । गयां समाश्रित्य, कृता सत्कृत्यसम्भृता ॥२६१॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy