SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥१३७॥ सरोवरे जलं लब्धं, सर्वरोगापहारकम् । तज्जलस्य प्रभावोऽयं, जातोऽस्ति केन हेतुना ? ॥१३६॥ aक्ति मधुरया वाचा, नीलाश्वो नीलवनभाकू । देवोऽयं पार्श्वनाथस्य, भक्तवाञ्छितदायकः तत्र सरस्तले शुद्धा, पार्श्वनाथप्रभोवरा | प्रतिमास्ति मनोरम्या, यक्षदेवैरधिष्ठिता पार्श्वजिनप्रभावेण सन्मंत्रौषधिसंनिभम् । जलं तु वर्तते तत्र, चितेप्सितप्रदायकमं. राज्ञा श्रुतं हि तत् स्वप्ने, वृत्तं पार्श्वप्रभोस्ततः । प्रतिमादर्शनोत्कण्ठो, जज्ञे भावोर्मि- पूरित: " ॥१३९॥ ।। १४० ।। ॥ १३८॥ " ॥१४२॥ प्रातरुत्थाय राज्ञा स, स्वप्नो मंगलसूचकः । आख्यातो हर्षवेगेन राज्ञीं प्रति पतिव्रताम् ॥ १४१ ॥ राज्ञ प्रति सुधावाचा, भूपेन स्वप्नवीक्षितम् । प्रोक्तं च सत्यतचं तु. देवैर्ज्ञापितमुल्बणम् अस्माभिस्तत्र गंतव्यं यत्रास्ति सुजलाशयः । उपायैर्विविधैः कार्यं, प्रतिमायाः सुदर्शनम् प्रतिमाऽपि च सा कभ्या, चमत्कारैकदीपिका । संतोष्य शुभदेवांस्तान् प्रार्थनाभिस्तपोबलैः ॥ १४४ ॥ इति राज्ञीवचः श्रुत्वा, हर्षभाक् सोऽवनीश्वरः । सह राज्यातिसंतुष्ट, - धचाल सपरिच्छदः ॥ १४३॥ ॥ १४५॥ ॥ त्रिभिर्विशेषकम् ॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy