SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ : ५ : लंकायामविकम्पायां, दशास्यो धर्मविद्वरः । राज्यं चकार सर्वद्वर्या, जैनधर्मी वरो व्रती. तस्य च भगिनीभर्ता, खरदूषणसंज्ञकः । नरेश जैनधर्मात्मा, सविधि धर्मसंरतः • सद्गुरुवचने भक्तः, पूजासंधां व्यधादिति । अर्ची विना जिनेशस्य, भोजनं नैव कल्पते. प्रतिमां पार्श्वनाथस्य, जिनचैत्येऽर्चति प्रगे | विविधैर्भाविनोल्लासैः शुद्धैर्द्रव्ये मनोहरः अनेकै राजपुत्रैश्च, परिवारैः परिश्रितः । जिनपूजां कृतानंदां, चकारोल्लासवर्धिनीं. पाताले चावसद्राजा खर-दूषणखेचरः । लंकाय राज्यमाधाय, न्यायनिष्ठो जनप्रियः ॥३६॥ 112011 • ॥३८॥ ॥३९॥ 118011 ॥४१॥ स दशास्याज्ञया किंचित्, - कार्यकृते व्रजन् खगः । विमानेन विशालेन, खरदूषणखेचरः ॥४२॥ ॥४३॥ " दृश्यान् नानाविधान् देशान्, सागरान् पर्वतान् वरान् । उल्लंघ्य प्राप रम्यं वै देशं च दक्षिणापथम् निःसृतोऽधः सुलंकाया, आप्रातःकालतो व्रजन् । मध्याह्नसमये प्राप्ते, उत्ततार विमानतः पृथुपृथ्वीं विमानेन, समुल्लंघ्य श्रमश्रितः । स्नानभोजनकार्याय, सज्जीभूतो यदा प्रभुः, ॥४४॥ ॥४५॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy