SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रेय:कलत्रकरपीडनकारणाय, श्रेयस्कृते रचितधर्मनिकेतनाय । विश्वाभुताय भविजन्तु शिवराय, .. नित्यं नमो भगवते मुनिसुव्रताय ॥२०॥ योगात्मकाय विमलाय मुनीश्वराय, ब्रह्मात्मने कुशलधर्मविकासकाय । विश्वेश्वराय नमिनाथ जिनेश्वराय, नित्यं नमो भगवते इतमन्मथाय ॥२१॥ विश्वेश्वरोऽसि गुणभृत्पुरुषोत्तमोऽसि, बुद्धोऽसि नाथ ! भवसागरतारकोऽसि । अहंस्त्वमेव मुनियामकनायकोऽसि, श्रीनेमिनाथ ! शरणागतवत्सलोऽसि ॥२२॥ भक्तेप्सितार्थपरिपूरणकामधेनम् , मिथ्यानिशातिमिरनाशनसौम्यचन्द्रम् । पद्मावतीधरणवासववन्दिताघ्रिम् , श्रीपाश्वनाथमनिशं परिपूजयामि ॥२३॥ सिद्धार्थराजकुलविष्णुपदग्रहेशम्, ज्ञानोज्ज्वलं सुरनरेश्वरसेव्यपादम् । संसारसागरमुपारकरैकनावम, श्रीवर्धमानजिनपं प्रणमामि शश्वत् ॥२४॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy