SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३३ : दीव्यद् देवाधिदेवाय, निर्ब्रथस्तुतवृत्ताय । मोक्षाध्वगसार्थवाहाय नमः श्री पार्श्वनाथाय भवभूमिवेश्मदीपाय, कर्माद्रिवज्रनिभाय । भव्याब्धियानपात्राय नमः श्रीपार्श्वनाथाय मुक्तिसुंदरीसुसंगाय, ज्ञानामृतपूतगंगाय । आत्मकजलब्धिस्थानाय नमः श्रीपार्श्वमाथाय 9 अमताक्षयसौख्याय, परमैश्वर्यरूपायः । त्रिभुवनज्योतीरूपाय नमः श्रीपार्श्वनाथाय श्री विघ्नहरपार्श्वनाथजिन स्तवन ( राग - कवाली गझल ) 9 विघ्नहरपार्श्वनाथाय जिनेन्द्राय नमोस्तु ते । नूतन जिनालये नौमि मुकुटहारैर्मनोरम्बैः । राजितं सुफणच्छत्रैः, त्रिधा पार्श्वजिनं देवम् गया लब्धं महापुण्यैः, जिनेन्द्र मंगलावासम् । तेजस्विनं महारत्नं, त्रिधा पार्श्वजिनं देवम् भवाब्धितारकं पोतं, मोहानळतोयदे नाथम् । मायानिशा निशानार्थ, त्रिधा पार्श्वजिनं देवम् ॥७॥ 11611 ॥९॥ ॥१॥ टेक. ॥१॥ ॥२॥ ॥३॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy