SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ : १२५ : ॥११५८॥ • सूरीणां धर्मनिश्रायां श्रावकधर्मपालकाः धर्मश्रद्धालवोऽनेके, जगृहु: संयमं मुदा तीर्थोद्धारादिकृत्यानि तीर्थसङ्कनथ भूरिशः । प्रतिष्ठादिविधानानि जज्ञिरे गुरुसन्निधौ ॥११५९॥ आव्रतादात्मशुद्ध्यर्थ, जागरूका निरन्तरम् । चिन्तकाः सूत्रतस्थानां, स्वाध्यायामृतपायिनः ॥११६०॥ वृद्धत्वेऽपि सुसूत्राणां स्वाध्यायो नैव मोचितः । व्याधिग्रस्ते शरीरेऽपि दृष्टाः स्वाध्यायतत्वराः ।।११६१ ॥ अन्तिमसमये ये तु. लग्ना मना निजात्मनि । नमस्कार महामन्त्र -ध्वनावेक्राग्रमानसाः ॥११६२॥ " देहान्तसमये सूरेः समीपस्थाच साधवः । समाधिलीनतां हड्डा, मना आश्चर्यसागरे वेदनापरत्वेsपि, चाहो समाधिरुत्तमः । तथैवात्मसुवेदिखं, गुरूणां विशदात्मनाम ।।११६३ ।। ॥११६४॥ । ॥। ११६५॥ यस्य श्मशानयात्रार्या, परोलक्षाश्च मानवाः विमानस्थगुरोर्दे, अर्चन्ति गन्धवस्तुभिः मृत्वेति शिक्षितं येव, कथं मृत्युव साध्यते ? जगृहुर्बोधपाठं हि, मृत्युक्षणावळो किन: धन्यास्ते कृतपुण्यास्ते, कृतसार्थकजन्मिनः । मोहमयां नगयीं यैः प्राप्तं स्वर्गावरोहणम् ॥ ११६७॥ ।। ११६६।। " १७
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy