SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ : १०९ : आगन्तुस्वागताद्यर्थ, रचिता ज्ञानिनां नृणाम् । लब्धप्रतिष्ठुलोकानां समितयः सुजीतयः , आरामे गुरुचारूणि तेनुः पटगृहाणि वै । आगतानां गृहस्थानां निवासाय विशालके भोजनादिसुकार्याणि चारामे ग्रामसन्निधौ । भवन्ति सुखरूपेण, विपुलानां वपुष्मताम् पत्रिकाभिः प्रशस्ताभिर्दत्तं निमन्त्रणं वरम् । देशदेशान्तरस्थेभ्यः, सङ्केभ्यश्च महोत्सवे तीर्थजिनेशचैत्यस्य, सन्निकर्षे शुभावन । भूषितो मण्डपस्तत्र वैजयन्त्यादितोरणैः निर्मितः स क्रियायै च देवयानसहोदरः । चोपवेशाय लोकानां, दर्शकानन्दवर्धकः राजितः स्वर्णवाक्येन प्रोतङ्गवस्त्रवेष्टितः । आदर्शः प्रेक्षकाणां तु, विचित्ररङ्गशोभितः सिंहद्वारं च तीर्थस्य, कर्बुररङ्गरञ्जितम् । पुरन्दर इव श्रेष्ठः स्वालङ्कारैरलङ्कृतः ॥९८६।। दशवासरपर्यन्त, उत्सवः परिमण्डितः । शुभाञ्जनशलाकायाः, प्रतिष्ठायाश्च धार्मिके: ॥ ९८७ ॥ ॥ ९८८ ॥ 1196911 ॥ ९९० ॥ ॥९९१ ॥ ॥९९२॥ त्रिभिर्विशेषकम् ॥ ॥९९३॥ ॥९९४॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy