SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ : १०२ : ॥९२१॥ ॥ ९२२॥ , शिल्पशास्त्रानुरूपं यद्, चैत्यं विघ्नापहारकम् । ऋद्धिवृद्धिकरं नित्यं, पूजकानां भवेत् खलु ततस्तीक्ष्णसुबुद्धया च शिल्पिना दृश्यतेऽन्वहम् । खनन कार्यनोऽवश्यं, शास्त्रोदितं परीक्ष्यते सावद्वयं यावत् चैत्यनिर्माणंप वरम् । जातं शास्त्रोदितं सर्वं दिव्यं दृश्यं शुभास्पदम् ॥ ९२३ ॥ गगनस्पर्शि तच्चैत्य, दृष्टिसौहित्यदायकम | तुङ्गैः शृङ्गैः सदा रम्यं सुवर्ण कलशान्वितम् सांगोपांग सुशुक्लांगं, भूमिमण्डल तिलकम् । सुभूषणं तु मेदिन्या, भामिन्याः कल्प्यते न कैः ? ॥९२५॥ सौम्यः शान्तरसागारः, श्वेतरश्मिवदुज्ज्वलः । प्रासादो भ्राजते भव्यः, तुङ्गः प्रशंसितो न कैः ? ॥९२६ ॥ चांदातो मकराणातः, पोरबन्दरतोऽपि च । धांगवातो समायाताः, पाषाणा अत्र योजिताः ॥ ९२७ ॥ तैर्विविधैश्च पाषाणैः, मण्डितं जिनमन्दिरम् । अद्वितीयं विदर्भेषु गीयते प्रेक्षकैर्बुधः मूलनायक देवस्य, पार्श्वनाथजगत्प्रभोः । जयपुरे पुरे मूर्ती - राजस्थाने हि निर्मिता परिकरेण संयुक्ता, चालंकारैरलंकृता । फणच्छत्रान्विता पञ्च सहस्ररूप्यमूल्यतः ॥९२४॥ ॥९२८|| ॥ ९२९॥ ॥ ९३०॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy