SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीसुरासुरनरेन्द्रवृन्दपूजित-युगादीश्वराय नमः । 8000 OORA 00000४. 00000 Dooo 2004 00000 K चतुर्थः खण्डः NaOoad OO000 . 000 0000000 6000000 स्वयमेवानुभूतं यत् , प्रत्यक्षेण विवर्ण्यते । भुवनतिलकेनेति, मया कल्याणहेतवे ॥८५९॥ विदर्भाख्येऽमले देशे, जैनधर्मिसमाकुले । विविधचैत्यतीर्थेन, राजितेऽदृषितावनौ ॥८३०॥ विश्वेऽस्मिन् विश्रतं तीर्थ, पाश्वनाथस्य शोभनम् । अन्तरिक्षस्य पार्श्वस्य, दर्शकाश्चर्यकारणम् ॥८६॥ बिम्बस्य पार्श्वनाथस्य, प्राचीनस्यातिशायिनः । महिमा भावितैर्भक्तै,-र्गीयते मोदमेदुरैः ॥८६२॥ लेपादनन्तरं मूल्ः, विधिविद्भिः कृतो विधिः । उत्सवै रम्यशोभाभिः, श्रावकैमरागिभिः .. १८६३॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy