SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [समराइचकहाए रयणायरेण धणियं वियडतरङ्गच्छलन्तबाहाहिं । सव्वत्तो पियकामिणिरुइरसरीरं व उवगूढं ॥४४॥ संपाविऊण फलहरनमियमहीरुहनमिन्जमाणी व्य । परिणयखुडन्तबहुविहतरुकुसुमोवणियपूओ व्व।।५।। कमलमहुपाणसेवणजणियकलालावमुहलभमरेहिं । कयसागयसम्माणो व्त्र अइगओ चूयतरुसण्डं ॥४६॥ उवविट्ठो दीहियातीरंमि, वीसमिओ मुहत्तयं, गहियाइं सहयारफलाइं, मजियं दीहियाए, कया पाणवित्ती। पुच्छि ओ हेमकुण्डलेण धरणो । “कहं तुम १० इमीए पाविओ"त्ति । साहिओ णेण जहदिओ सयल वुत्तन्तो। हेमकुण्डलेण भणियं । “अहो से कूरहिययत्तणं; ता किं एइणा, भण किं ते करीयउ"त्ति । धरणेण भणियं । “कयं सयलकरणिजं; किं तु दुत्थिया मे जाया, ता तीए संजोयं मे करेहि"। तओ ‘रयणगि१५ रीओ पहाणरयणसंजुयं संजोएमि' त्ति चिन्तिऊण भणियं हेमकुण्डलेणं । "करेमि संजोयं, किं तु अत्थि इहेव दीमि रयणगिरी नाम पव्वओ। तत्थ सुलोतलोत्सृतमुस्ताकषायसुरभिगन्धवासितदिशाचक्रं तीरतरुक्षुण्णकुसुममकरन्दवासिताशेषविमलजलदुर्ललितराजहंसाकुलस्वर सहस्रकलस्वरयुक्तं महातरुशिखरापतितकुसुमनिकरार्चितविस्तीर्णभूमिभाग उद्दामनामवल्लीनिवहसमालिंगिताशेषपूगफलीषण्ड, विकटघनसुरभिमन्दारमन्दिरारब्धविद्याधरमिथुनरतिसुख दृप्तवनहस्तिपीवरकराकर्षणभनसमुत्तुंगगलम्चन्दनवनं तीरासन्नस्थितघनतमालतस्वीथिकापहसितजलाधिजलं तरुणतरुविकटमनोहरालवालकजलसुखितविविध विहंगनिकररवापूरितोद्देशं सिद्धविद्याधरालयं उतुंगरत्नगिरिसनाथं द्वोपं नामेन रत्नसारम्इति ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy