SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [समराइच्चकहाए भण्डं। भरियं सुवण्णस्स । ठाविया संखा। उवारूढो धरणो। दिट्ठा य णेण लच्छी। परितुट्ठो एस हियपणं । दूमिया य एसा । —जाया मह एस' त्ति साहियं सुवयणस्स धरणेणं । आणन्दिओ एसो । पयट्टे जाण५ वत्तं । गयं पञ्चजोयणमेत्तं भूमिभागं ॥ पत्थन्तरंमि गयणयलचारिणी वेगागमणेणागम्पयन्ती समुदं अयालविज्जू विय असुहया लोयणाणं 'अरे रे दुट्ठसत्थवाहपुत्त, अकओवयारो अणणुजाणिय मए कहिं इमं मईयं दविणजायं गेण्हिऊण गच्छसि' १० त्ति भणमाणी सुवण्णदीवसामिणी समागया सुवण्ण नामा वाणमंतरी। धरियं जाणवत्तं भणियं च णाए। “भो भो निजामया, अदाऊण पुरिसबलिं न एत्थ अत्थो घेप्पइ; ता पुरिसबलिं वा देह, अत्थं वा मुयह, वावाएमि वा अहयं ति। जइ एयाण एकं पि न देह, १५ तओ अणत्थो करेऊण तुज्झ भिन्दामि पवहणं"। धरणेण चिन्तियं । “अहो णु खलु मुयाविओ निययरित्थं सुवयणो, उवयारी य एसो लच्छीसंपायणेण, पसा य एवं भणाइ। ता इमं एत्थ पत्तयालं, अहमेव पुरिसबली हवामि" त्ति । चिन्तिऊण भणिया वाण२० मंतरी । “ भयवइ, अयाणमाणेण मए एवं ववसियं । ता पसीय । अहमेव एत्थ बलिपुरिसो; मं पडिच्छसु" त्ति । तीए भणीयं । “जइ एवं, ता घत्तेहि अप्पाणयं समुहे, जेण ते वावाएमि" त्ति । लच्छीए चिन्तियं । " अणुग्गिहीया भयवईए"। तओ धरणेण भणियं । २५ " धयस्स सुवयण, पावियव्वा तए लच्छी मह गुरूणं" ति । भणिऊण पवाहिओ" अप्पा। विद्धो य णाए ११३ प्रवाहितः प्रवाहे क्षिप्तः । -
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy