SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो ] .५ यसंकुलं भुयगमिहुणसणाहवियडवम्मीहं परत्तमुद्दलसउणगणकयवमालं वियडतरुखन्धबहलरुहिरायड्डियतिसृलसंघायं पायवसाहाववद्ध महिस मेसमुहपुच्छखुरसिङ्गसिरोहराचीरनिवहं ति" । अवि य, वायसस उन्तसंवलियगिद्धवन्द्रेहि विप्फुरन्तेहिं । पडिबद्धरकिरणं करङ्ककलियं मसाणं व ॥ २८ ॥ गहभूयजक्खरक्खसपिसायसंजणियहिययपरिओसं । रुहिरबलिखित्तपसमियनिस्सेसधरारउग्घायं ||२९|| ३१ तं च एवंगुणाहिरामं चण्डियाययणपासमण्डलं सभयं वोलिऊण आययणं पेच्छिउं पयत्तो । धवलवरनरकलेवरवित्थिष्णुत्तुंगघडियपायारं । उब्भडकबन्धविरइयतोरणपडिबद्ध सिरमालं ||३०|| मयणाहवयणभीसणविरइयपायारसिहर संघायं । उत्तुंगवेणुलम्बियदीहरपोण्डरियकत्तिझयं ७ ॥३१॥ दीणमुहपासपिण्डियबन्दयबीभच्छरुद्धओवासं । निसियकरवालवावडकरसबरजुवाणपरियरिय ||३२|| ૮૭ विसमसमाहयपडुपड हसवित्तत्थसउणसंघायं । अव्वत्तरुयन्तसदुक्खसवरिविलयाजणाइण्णं ||३३|| वियडगयदन्तनिम्मियभित्तिसमुक्किण्णमूल संघायं । तक्खणमेत्तुक्कत्तियचम्मसमोच्छइयगब्भहरं ||३४|| ८५ उद्देहिय उपदेहिका जन्तुविशेषः । प्ररक्तमुखरशकुनगणकृत कोलाहलम् । 'माल' कोलाहलः | 'आयडिय' आकृष्टः । ८६ 6 'उग्घाय' समूहः ( दे. न. १. १२६ ) ८७ उत्तुंगवेणुलम्बितदीर्घश्वेतकृत्तिध्वजम् । ८८ 'ओवास' अवकाशः । ८९ 'अव्वत्त' अव्यक्तम् । 'विलया' वनिता । १० १५ २०
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy