SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो ] " पञ्चभिन्नाओ य णेणं । कहं सो चेव एसो जीविय दायओ मे सत्थवाहपुत्तो; अहो कट्टु, इमस्स वि ईइसी अवत्थ ' त्ति चिन्तिऊण विसण्णो मोरियओ । चिन्तियं च णेणं । अहवा पावेन्ति चन्ददिवायरा वि मुहुत्तमेत्तं गहकल्लोलाओ आवई । बहुमओ य मे सामिसाल समाएसो एयस्स दंसणेणं । ता नेमि ताव एयं मसाणभूमिं । जाणामि य इमाओ जहट्ठियं वुत्तन्तं " । नीओ मसाणभूमि, छोडिया बन्धा, चलणेसु निवडऊणं पुच्छिओ य णेणं । अज्ज, अवि सुमरेसि मं आयामुहीए विमोइयं " । धरणेण भणियं । :6 भद्द, न १० सुट्टु सुमरेमि” । मोरियएण भणियं । कहं न सुमरेसि, जो भवं विय अचोरो चेव ' चोरो' त्ति कलिय गहिओ अहं महया दविणजाएण पेच्छिऊण नरवई तर विमोइओ " त्ति । धरणेण भणियं । 66 भद्द, थेवमेत्तं " | मोरिएण भणियं । ता साहेउ अज्जो, कहं १५ पुण अज्जस्स ईइसी अवत्थ " त्ति । धरणेण भणियं । 66 66 66 ८८ भद्द, देव्वं एत्थ पुच्छसु " त्ति । मोरिएण चिन्तियं । 'न एत्थ कालक्खेवेण पओयणं, अहिमाणी य एसो कहं कहइस्सइ । किं वा कहिएणं । विचित्ताणि विहिणो विलसियाणि । ता किं ममेइणा निब्बन्धेण । २०. अहवा कहियं चेवाणेण परमत्थओ 'देव्वं पुच्छसु ति भणमाणेण । ता इमं ताव एत्थ पत्तयालं, जं एसो लहुँ विसजीयइ ' त्ति । चिन्तिऊण भणिओ खु एसो । "अज्ज, किंबहुणा जंपिएण; मोत्तूण विसायं लहुं अवकमसु । धरणेण भणियं । भद्द, न खलु अहं पर- २५ , 55 66 ७८ अथवा प्राप्नुतः चन्द्रदिवाकरौ अपि मुहूर्तपात्रं ग्रहकल्लोलतः आपत्ति । ग्रहः राहुः । २७
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy