SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [समराइञ्चकहाए दण्डवासिया एवं वाहरन्ति । तओ ‘संपन्नं मे समीहियं, जइ विही अणुवत्तिस्सइ' त्ति चिन्तिऊणं जंपियं लच्छीए। “भद्द, जइ एवं, ता अलं ते उव्वेएणं; अहं तुमं जीवावेमि, जइ मे वयणं सुणेसि”। चण्डरुद्देण ५ भणियं । “ आणवेउ सुन्दरी"। लच्छीए भणियं । "सुण । अहं खु मायन्दीनिवासिणो कत्तियसेट्ठिस्स धूया लच्छिमई नाम पुत्ववैरिएण वि य परिणीया धरणेण । असिट्ठी मे भत्तारो, पसुत्तो य सो एत्थ देवउले। ता अङ्गीकरेहि मं, परिच्चयसु मोसं, पावेउ १० एसो सकम्मसरिसं गतिं । पहायाए रयणीए गिही एहिं तुब्भेहिं नरवइसमक्खं पि भणिस्सामि अहयं 'एसो महं भत्तारो, न उण एसो' त्ति । ती सो चेव भयवओ कयन्तस्स पाहुडं भविस्सइ”। चण्डरुद्देण भणियं । “सुन्दरि, अत्थि एयं, किं १५ तु अहमेत्थ वत्थव्वओ' चउचरणपडिबद्धो। अओ वियाणइ मे त अगिहीयनामं सव्वलोओ चेव एत्थ महिलिय" त्ति। लच्छीए भणियं । " जइ एवं, ता को पुण इह उवाओ"। चण्डरुद्देण भणिय । “ अस्थि एत्थ उवाओ, जइ थेवमुदयं हवइ”। तीए भणियं “कहं विय”। चण्डरुहेण भणियं । “सुण । अत्थि मे चिन्तामणिरयणभूया भयवया खन्दरुद्देण विइण्णा दिट्ठपच्चया २५ परदिट्ठिमोहणी नाम चोरगुलिया। तीए य उदय ७१ वास्तव्यतः।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy