SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [समराइञ्चकहाए अन्नया य पयत्ते मयणमहूसवे कीलानिमित्तं पयट्टो रहवरे धरणो मलयसुन्दरं उजाणं । पत्तो नयरिदुवारदेसं । एत्थन्तरंमि तओ चेव उजाणाओ कीलिऊण गओ रहवरेण नयरिदुवारदेसभायं पश्चनन्दिसेट्टिपुत्तो देवनन्दि त्ति । मिलियारहवरा दुवारदेसभाए । वित्थिण्णयाए रहवराणं न दोण्हं पि निग्गमणपवेसभूमी। भणियं च देवनन्दिणा । “भो भो धरण, ओसारेहि रहवरं ताव, जाव मे पविसइ रहो" त्ति । धरणेण भणियं । “ अइगओ मे रहो, न तीरए १० वालेउं"। ता तुमं चेव ओसारेहि, जाव मे नीसरइ त्ति"। ' देवनन्दिणा भणियं । “भो भो धरण, अह केण उण अहं भवओ ऊणओ, जेण रहवरं ओसारेमि"। धरणेण भणियं । “भो भो देवनन्दि, तुल्लमेवेयं"। एवं च वित्थक्का दुवे वि सेट्टिपुत्ता । रुद्धो निग्ग१५ मपवेसमग्गो नायरयाणं । पवित्थिण्णो जणवाओ, विनाओ एस वुत्तन्तो नयरिमहन्तएहिं । आलोइयं च णेहिं । “दुवे वि खु महापुरिसपुत्ता, न खलु एत्थ एगस्स वि निरागरणं जुज्जइ२ त्ति । ता इमं एत्थ पत्तयालं; निभच्छिन्जन्ति एए । जहा। 'कीस तुब्भे २० पुव्वपुरिसजिएणं विहवेणं गव्वमुव्वहह । केण तुम्हाण नियभुओवजिएणं दविणजाएणं दिन्नं महादाणं । केण १० अपसारय पार्श्व कुरु । ११ न शक्यते वालयितुं । १२ द्वौ अपि खलु महापुरुषपुत्रौ, न खलु अत्र एकस्य अपि निराकरणं (दुरीकरणं) युज्यते । १३ प्राप्तकालं कालोचितं । १४ निर्भत्स्येते अवमान्येते।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy