SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा छट्ठो भवो । अस्थि इव जम्बुद्दीवे भारहे वासे, परिहरिया अहम्मेणं, वज्जिया कालदोसेण, रहिया उवद्दवेण, निवासो नयसिरीए,' मायन्दी नाम नयरी । जीए महुमत्तकामिणिलीलाचंकमणणेउररवेण । भवणवणदीहिओयररया' वि हंसा नडिज्जन्ति ॥ १ ॥ जीए सरलसहावो पियंवओ धम्मनिहियनियचित्तो । पढमाभासी' नेहालुओ य पुरिसाण वग्गो ॥ २ ॥ नमिऊण वीयरायमइरायं हरिभद्दमुणिरायं समराइच्चकहाए विवरिस्सं छट्ठयं भवं किंचि ॥ विरहंकवायसायरतरणम्मि सुहं होउ बालाणं इय चिंतिय आढत्ता बालठ्ठे लहुटिप्पणी एसा ॥ मोइकुलुप्पण्णेण य संयलिया महसूयणेणेसा णेत्तंकणिहिन्दुमिप विक्कमवरिसे रायणयरम्मि ॥ १. परिहृता अधर्मेण वर्जिता कालदोषेण रहिता उपद्रवेण, निवासः नयश्रियः (= नीति श्रियः) इति नगरीवर्णनम् । २. भवनवनदीधिंकावताररता भवनानां हर्म्याणां वनं समूहं तस्मिन् भवाः दीर्घिकाः वाप्यः तासु अवतारे रताः व्यापृता: हंसाः इत्यर्थः । ३. 'पढमाभासी' प्रथममाभाषत इति प्रथमाभाषी मैत्रीपरः इत्यर्थः । " ५
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy