SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [समराइञ्चकहाए अट्ठलक्खपयाणपजवसाणो धरणवइयरो। तुट्ठो य से राया। मुक्को य णेण सुवयणो। वन्दिऊण भयवन्तं लज्जापराहीणयाए तुरियमेव गओ सुवयणो । धरणागुराएण य अजमङ्गसमीवे सोऊण धम्मं परियाणिऊण मिच्छत्तं पच्छाणुयावाणलदडुकम्मिन्धणो पवन्नो समणत्तणं । राया वि पूइउण भयवन्तं पविट्ठो नयरिं॥ ___लच्छी वि महाभयाभिभूया पलाइऊण तामलित्तीओ अवहरियवसणालंकारा ४७ तक्करेहिं जाममेत्ताप सव्वरीए पत्ता कुसत्थलाभिहाणं सन्निवेसं । तत्थ पुण १. तीए चेव रयणीए पारद्धं पुरोहिएणं रायमहिसीए सव्वविग्यविधाययं चरुकम्मं । पजालिओ सन्निवेसबाहिरियाए चउप्पहथण्डिलंमि२८ जलणो, विइण्णा निसियकडियासिणो दिसावाला, समारोविओ नह भिन्नतन्दुलसमेओ चरू, पत्थुओ मन्तजावो । एत्थन्त१५ रंमि जलन्तमवलोइऊण 'सत्थो भविस्सई' ति आगया लच्छी, सिवारावसमणन्तरं च दिट्ठा दिसावालेहिं । पेच्छिऊण ' अहो एसा सा रक्खसि' त्ति भीया य एए, मुक्काई मण्डलग्गाई, थम्भिया ऊरूया, पयम्पि याओ भुयाओ, विमुक्का विय जीविएणं निवडिया २० धरणिवठे। पत्थन्तरंमि 'भो भो मा बीहसु, इत्थिया अहं' ति भणमाणी समागया पुरोहियसमीवं । दिट्ठा विगयवसणा। तओ पोरुसमवलम्बिऊण 'रक्खसी एस' त्ति केसेसु गहिया अणेणं । ' अरे मा बीहसु' त्ति विबोहिया दिसावाला । उट्ठिया य एए। बद्धा २४७ अपहृतवसनालंकारा । अपहृतानि वसनानि अलंकाराश्च यस्याः सा । २४८ चतुष्पवस्थाण्डिले । स्थण्डिलं निर्मल स्थानम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy