SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [ समराइश्चकहाए रूवेण होऊणं नीओ वेयङ्कपव्वयं, दंसियं से सिद्धाययणकूडंमि रयणावयंसयं कुण्डलजुवलयं । तं चेव पेक्खिऊण विचित्तयाए कम्मपरिणामस्स समुप्पन्नं जाईसरणं । पडिबुद्धी एसो, पव्वइओ व भावओ ५ खामिओ देवेणं । गओ देवो ॥ ७८ " . २२८ ताणं च अहयं भो धरण, पुरोद्दियकुमारो त्ति । 'ता न एवं, देवाणुप्पिया, अणब्भत्थकुसलमूलाणं विराहयाणं च बुद्धी हवइ, न य अविराहयाणं विणिजियमहामोहसत्तूर्ण अणुट्ठाणं न निव्वहइ, न य १० इमाओ अन्नं सुन्दरयरं ति । ता समीहियसंपायणेण करेहि सफलं मणुयत्तणं" । धरणेण भणियं । "जं भयवं आणवेई; किं तु साहेमि जणणिजणयाणमेयवइयरं, कयाइ संबुज्झन्ति ” | भयवया भणियं । “जुत्तमेयं । तओ पडिबुद्धवयंससयस मेओ पविट्ठो नयरिं । कहिओ य १५ णेण जणणिजणयाण वइयरो पडिबुद्धा य एए । सलाहिओ गिहासमपरिचाओ । कयं उचियं करणिजं । पवन्नोजहाविहीए सह जणणिजणएहिं वयंसहि य अरहदत्तगुरुसमीवे समणत्तणं ॥ अन्तो कोइ कालो। अहिजियं सुत्तं, २२९ आसे२० विओ किरियाकलावो । संपत्तो एगल्लविहारपडिमा - पडिवत्तिजोग्गयं । ४० समुत्पन्ना से इच्छा पुच्छिया य णेण गुरवो, 'उचिओ ' त्ति कलिऊण अणुजाणिओ य हिं । भावियाओ भावणाओ । पडिवन्नो एगल्ल २३८ विराधकानां अपराधिनाम् । २३० अधीतं सूत्रम् । २४० एकाकिविहारप्रतिमाप्रतिपत्तियोग्यताम् । प्रतिमा व्रतम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy