SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो ] ७५ २२६ । वन्नमणेण । आणिओ सबरवेजो । भणिओ य णेणं । 'भद्द, पच्छिमा खेड्डिया; ता सुन्दरेण होयव्वं । सव्वहा जमहं करेमि तं चेव तुमए कायव्वं; न मोतव्वो य अहयं ' ति । पडिवन्नं अरहदत्तेणं । तिगिच्छिओ२२७ य एसो । भणिओ य लोएणं । भो सत्थबाहपुत्त, मा संपयं पि कुपुरिसचेट्ठियं करिस्ससि । समपिओ से गोणत्तओ ' । निग्गया नयरीओ, गया य गामन्तरं ॥ " .२२९ कया देवेण माया । दिट्ठे च णेहिं धूमन्धयारियं नहयलं, सुओ हाहारवगब्भिणो वंसुप्फुट्टणसद्दो, पुल- १० इया दिट्ठिदुक्खया जालावली २२ । विन्नायं च णेहिं, जहा पलित्तो एस गामो त्ति । तओ विज्झवणनिमित्तं घेत्तण तणभारयं धाविओ देवो । भणिओ य णं । ' भो किं तणभारपणं पलित्तं विज्झविज्जइ ' । देवेण भणियं । 'किमेत्तियं वियाणासि' । तेण भणियं । १५ कहं न - याणामि ' । देवेण भणियं । ' जइ जाणसि, ता कहमन्नाणपवणसंधुक्कियं अणेगदेद्दिन्धणं कोहाइसंपलित्तं गहियदेहिन्धणी पुणो वि गिहवासं पविससि । ठिओ तुहिक्को, न संबुद्धो य ॥ 1 C गया कंचि भूमिभागं । पयट्टो देवो तिक्खकण्टयाउलेणं अटविमग्गेणं । इयरेण भणियं । भो किं पुण तुमं पन्थं मोत्तूण अडविं पविससि । देवेण भणियं । ' किमेत्तियं जाणसि ' । तेण भणियं । कहं न - याणामि ' । देवेण भणियं । 'जइ जाणसि, ता कहं 9 ८ २२६ पश्चिमः चरमः ' खेड्डिया ' प्रयोगः । २२७ चिकित्सितः । २२८ दृष्टिदुःखका ज्वालावली । २२९ प्रदीप्तः । •
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy