SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ૭૨ [समराइञ्चकहाए पउत्ताई ओसहाई, ठइओ धवलपडएणं, सुमरिया माइत्थाणविजा,२१५ देवसत्तीए कोलाहलीकओ एसो। तओ मोयावेऊण अक्कन्दभेरवे, लोट्टाविऊण महियलंमि, भञ्जाविऊण अङ्गमगाई, गमिउं विचित्तमोहे जम्बालकलमलओ२२० अइभीसणो रूवेणं असोयव्वभासी (सवणपन्थाओ वि य पुट्ठो किं पुण दंसणस्स) दुरहिगन्धिणा देहेण नियरूवसरिसअट्ठत्तरवाहिसयपरिवारिओ विवागसव्वस्सं पिव पावकम्मस्स निप्फेडिओ से मुत्तिमन्तो चेव मायावाहि त्ति। दिट्ठो य १० लोएणं । तओ विम्हिओ लोओ। कओ ण कोला हलो। 'अहो महाणुभावया सबरवेजस्स, अउव्ववेजमग्गेण अदिट्ठपुव्वेण अम्हारिसेहिं निप्फेडिओ मुत्तिमन्तो चेव वाहि ति। 'अहो अच्छरियं; पउणो२२१ अरहदत्तो, वाहिविगमेण समागया से निद्दा । १५ थेववेलाए पडिबोहिओ सबरवेजणं। भणिओ य णेणं । 'भद्द, पेच्छप्पणोच्चयं२२२ महापावकम्मवाहिं । ता तहा करेजासि, न उणो जहा इमेणं घेप्पसि' त्ति। दिट्ठो अरहदत्तेणं। विम्हिओ एसो। जायं से भयं । भणिओ य सबरवेज्जेणं । 'भद्द, मोयाविओ २० ताव तुमं मए इमाओ पावकम्मवाहिकिलेसाओ, पाविओ आरोग्गसुहेकदेसं । अओ परं भद्देण सयमेव तहा कायव्वं, जहा मयलपावकम्मवाहिविगमो होइ, तव्विगमे य संपजिस्सइ ते जम्मजरामरणविरहियं २१९ मातृस्थानविद्या । २२० कर्दमयुक्तः मलः । 'जंबाल' शैवलं जलमलः (दे. ना. ३. ४२.) । 'कलमल ' दुर्गन्धयुक्तो मलः । २२१ ‘पउणो' प्रपूर्णः दोषरहितः व्याधिरहितः । २२२ प्रेक्षणोच्चकं.
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy