SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७० [समराइचकहाए सव्वसारं । भणियं च णेण । ' अवहर एयं वेयणं' । पउत्ताइं ओसहाई; न जाओ से विसेसो । पञ्चक्खाओ घेजेहिं । तओ वेयणाइसयमोहिएण भणियं । ' न चएमि एयं अणेगतिव्ववेयणाभिभूयं दिवसमेत्तमवि सरीरगं ५ धारेउं । ता देह मे कट्ठाणि, पविसामि जलणं' ति। एयं सोऊण विदाणा बन्धवा, मुच्छियाओ पत्तीओ, परोविओ परियणो । ___ एत्थन्तरमि सो देवो सबरवेज़रूवं काऊण गहियगोणत्तओ°१५ आगओ कोसम्बि । उग्घोसियं च णेणं १० अरहदत्तघरसमीवे । 'अहं खु सबरवेजो फेडेमि सीसवेयणं, सुणावेमि बहिरं, अवणेमि तिमिरं, पणासेमि खसर;२१६ उम्मूलेमि मलवाहिं, समेमि सलं, मासेमि उयरं' ति। एयं सोऊण सहिओ सबहूमाणं । भणिओ य से परियणेणं । 'भद्द अवणेहि इमस्स १५ महोयरं; जं मग्गियं दिजइ' त्ति । तेण भणियं । “धम्मवेजो अहं, न उण अत्थलोलुओ; ता अलं मे अत्थेणं । किं तु किच्छसज्झो एस वाही, न सुहेणं अवेइ । एत्थ खलु परिहरियव्वं नियाणं, सेवियव्वो पडिवक्खो। नियाणं च दुविहं २० हवइ, इहलोइयं पारलोइयं च । तत्थ इहलोइयं अप च्छासेवणजणिओ१७ वायाइधाउक्खोहो, पारलोइयं पावकम्मं । तत्थ 'इहलोइयं पि न पारलोइयसंबन्धमन्तरेणं' ति पारलोइयं परिहरियव्वं ति। तत्थ वि पहाणभावओ मिच्छत्तं । परिहरिए य तंमि समुप्पन्न २१५ ‘गोणत्त' भिषजः शस्त्ररक्षणार्थ पटपिण्डिका । २१६ 'खसर' कण्डूप्रधानो रोगविशेषः । २१७ अपथ्यासेवनजनितः ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy