SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [समराइचकहार मम दुवे चेव अञ्चन्तपियाणि एत्थ जम्मं मि, इमं सिद्धाययणकूडं रयणावयंसगाभिहाणं च कुण्डलजुवलं ति । ता चिट्ठउ इमं इहं, कायव्वं तए पुव्वसाहियं' ति । निमियं सिलासंघायविवरेगदेसे कुण्डलजुवलं, ५ समप्पियं च इमस्स चिन्तामणिरयणं । भणिओ य एसो। 'एयं खु चिन्तामेत्तपडिवन्नसहायभावं साहेड इहलोयपडिबद्धं एगदिवसे एगपओयणं । ता एयसामत्थओ वेयड्ढगमणमणुचिट्ठियव्वं' ति। पडिवन्नमणेण । आगया कोसम्बि । गओ देवो १० निययविमाणं । वावन्नो कालक्कमेणं०७। समुप्पन्नो बन्धु मईकुच्छीए । जाओ से सरयसमयंमि सहयारेसु दोहलो। असंपन्जमाणे य तंमि समुप्पन्ना से अरई, पव्वायं०८ वयणकमलं, पीडिओ गब्भो, संजायं किस तणं । एत्थन्तरंमि पयट्टो लोयवाओ। 'अहो एसा १५ असंपाइयदोहला न जीवइ' त्ति । तओ माइनेहमोहिएणं असोगदत्तेणं न तित्थयरभासियं निष्फलं, ता भविस्सइ न अन्नहा वि वेयडगमणं' ति चिन्तिऊण चिन्तियाइं चिन्तामणिरयण सन्निहाणंमि सहयाराई । समुप्पन्नाणि य इमाइं । संपा२० डिओ दोहलो। पसूया एसा । जाओ य से दारओ। कयं च से नामं अरहदत्तो त्ति । पत्तो य बालभावं । तओ सो असोगदत्तो नेइ तं साहसमीवं, पाडेइ चलणेसु, रुयइ य तओ। एवं च अइकन्तो कोइ कालो। पत्तो कुमारभावं । साहिओ २०.व्यापन्नः मृतः कालक्रमेण । २०८ ‘पव्वायं' म्लानं (सि. हे. ८. ४. १८.)
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy