SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री भारतीस्तोत्रम् વસંતતિલકા, ભકતામર પ્રણત. सद्भावभासुर-सुरासुरवन्धमाना मानासमानकलहंसविशालयाना। या नादबिन्दुकलया कलनीयरूपा रूपातिगाऽस्तु वरदास्फुरदात्मशक्ति : ।। कुन्देन्दुहारघनसार समुज्जवलाभा विश्राणिताश्रितजन-श्रुतसारलाभा। मुक्ताक्षरसूत्रवरपुस्तकपद्मपाणी राज्याय सा कविकुले जिनराजवाणी ॥ - ल- चुडोत्तंसितचारुचन्द्रकलिकाचिद्रूप चक्रे चिरं, चेतश्चित्रदचातुरी चयचितं चित्तामृतं चिन्वती। चातुर्वर्ण्य चटूक्तिचय॑चरणाऽचण्डी चरित्राञ्चिता, चञ्चच्चन्दनचन्द्र चर्चनवती पातु प्रभो भारती ।। वसंततिलका. कमलाऽलङ्कृत (वर) करकमला करकमलाऽलंकृत करकमले । या सा ब्रह्मकलाकुल कमलात् श्रुतदेवी दिशतु श्रुतकमलाः ||१|| कमलासनकमलनेत्र मुख्यामल सुरनरवन्दितपदकमला। कमलाजक्षेत्रनेत्रनिर्वर्णन निर्जित मृगपुङ्गवकमला ||२| कमलाघववर्या दिशतु सपर्या श्रुतव (च) र्या निर्यदकमला। कमलाकृ (ङ्कि?) तरोलविलोल कपोलकरुचिजित कमलाकरकमला||३|| "जिनराजवदनपङ्कजविलासरसिका मरालबालेव। युग्मम् जयति जगज्जनजननी श्रुतदेवी विनमदमरजनी ||४|| रजनीवरपीवरप्रवर शचीवरसिन्धुर-बन्धुरगुणनिलया। लयलीन-विलीनपीनमीन ध्वजयति जनजनिता शुभविलया ||५|| लयतानवितान गानगायन सखिवीणा-वादविनोदमना : । मननात्मकचरिता विदलित दुरिता जननि ! त्वं जय निवृजिना ||६|| तव भारति ! पदसेवारेवामासाद्य कोविदद्विरदाः । नवरस-ललनविलोलाः कोलाहलमुल्लपन्ति सूक्तरसैः |७|| ૧ આની હસ્ત લિ. પત્રમાં આપેલા ઉપર ત્રણ પદ્યો, પછીના પદ્યના અંકોમાં ભિન્નતા છે. અહીં ૩-૬-૯ અંકો આપેલા છે તેને બદલે પ્રત્રમાં ૧-૨-૩ એમ અંકો છે, સળંગ એક આપેલ ન હોવાથી શરુવાતના ૩ પદ્યો કોઈક અજ્ઞાત મુનિવરની કૃતિ લાગે છે જયારે પછીના પદ્યો મુનિ શ્રી રત્ન વર્ધનમ.ની કૃતિ હોય તેમ લાગે છે. '
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy