SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ म श्री मुक्तिविमलगणि म.विरचितं-महाप्रभाविक-श्रीसरस्वतीस्तोत्रम् | शार्दूल - स्नातस्या ॐ हीं श्री प्रथमा प्रसिद्धमहिमा विद्वद्जनेभ्यो हिता, ऐं क्ली मी सहिता सुरेन्द्रमहिता विद्या प्रदानान्विता । शुच्याचारविचारचारु-रचना चातुर्यचंकाञ्चिता, जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||१|| ॐ ह्रीं श्रीं सहिता वषड्वययुता स्वाहा नमः संयुता, सहीं क्लीं ब्ली चरमा गुणानुपरमा भास्वत्तनुसद्रमा । ही खीं ह्रीं वरजापदत्त सुमतिः स्तों ऐं सुबीजान्विता, का जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||२|| क्षा ी २ लसदक्षराक्षरगणै र्या ध्येयरूपा सदा, हाँ हीं हूँ कलिता कला सुललिता ही ही स्वरूपा मुदा । चंचच्चंद्रमरीचिचारुवदना स्वेष्टार्थसार्थप्रदा, । जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||३|| ऐं क्ली . वरयोगीगम्यमहिमा नौकाभवाम्भोनिधौ, वीणावेणुकणक्वणाति सुभगासौभाग्यभाग्योदया। संसारार्णवतारिणी सुचरिणी श्रीकारिणी, धारिणी. जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||४|| - श्रीँ श्रीं छू सहिता सिताम्बरधरा साध्या सदा साधुभिः, हा देवानामपि देवता कुविपदा-- छेत्री पदं संपदाम् । दीव्याभूषण-भूपितोज्ज्वलतला कल्याणमालालया, जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||५|| हस्ते शर्मदपुस्तिकां विदधती सज्ज्ञानवृंदप्रदा, या ब्राह्मी श्रुतदेवता विदधति सौख्यं नृणां शारदा। सद्वादे श्रुतदेवता मे स्फुटतरं शास्त्रे कवित्वे धियो, जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||६|| भव्यानां सुखदा प्रभूतवरदाऽनन्दर्द्धि कीर्तिप्रदा, भ्राजद् वीरमहोदयोत्करकरा स्फूर्जत्प्रमोद प्रदा। मण्युद्योत-सुदानदा शुभदया सौभाग्यसद्भाग्यदा, जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||७||
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy