SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४० हस्ते शर्मद- 'पुस्तकं विदधती शतपत्रकं चापरं, लोकानां सुखदं प्रभूतवरदं सज्ज्ञानमुद्रं परम् । तुभ्यं बालमृणाल - कन्दललसल्लीलाविलोलं करं, प्रख्याता श्रुतदेवता विदधतां सौख्य नृणां सुनृतम् ||७|| हंसोऽहं सोऽतिगर्वं वहति हि विधृता यन्मयैषा मयैषा, यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरं सैव यक्षावयक्षा । साध्वी साध्वी शिवार्या प्रविधृतभुवना दुर्धरा या धराया, देवी देवी जनार्ध्या रमतु मम सदा मानसे मानसे सा IIII स्रग्धरा. स्पष्टपाठं पठत्येतद् ध्यायेन पटुनाऽष्टकम् । अजस्त्रं यो जनस्तस्य भवेदुत्तमसम्पदाम् ||९| इति श्रीमहामंत्रनिबद्धपठितसिद्धसरस्वतीस्तवः ॥ ૧૫ श्री जिनप्रभसूरिविरचितं श्रीशारदास्तोत्रम् | उपभति, संसार छावानस वाग्देवते भक्तिमतां स्वशक्ति- कलापवित्रासितविग्रहा मे । बोधं विशुद्धं भवति विधत्तां कलापवि त्रासित विग्रहा मे ||१|| अङ्क प्रवीणा कलहं सपत्रा कृतस्मरेणा नमतां निहन्तुम् । अङ्क प्रवीणा कलहंस पत्रा सरस्वती शश्वदपोहतां वः ॥२॥ ब्राह्मी विजेषीष्ट विनिद्रकुन्द प्रभावदाता घन गर्जितस्य । स्वरेण जैत्री ऋतुना स्वकीय प्रभाऽवदाता घनगर्जितस्य ॥३॥ मुक्ताक्षमाला लसदौष घीशा ऽभिशूज्वला भाति करे त्वदीये । मुक्ताक्षमालाऽलसदौषघीशा यां प्रेक्ष्य भेजे मुनयोऽपिहर्षम् ||४|| ज्ञानं प्रदातु प्रवणाममाऽति शयालु नाना भव पातकानि । त्वं नेमुषां भारति ! पुण्डरीक शयालुनाना भव पातकानि ||५|| प्रौढ प्रभावाऽसम पुस्तकेन ध्याताऽसि येनाऽम्ब विराजिहस्ता । प्रौढ प्रभावासम पुस्तकेन विद्या सुधापूरसुदूर दुःखा ||६|| तुभ्यं प्रणामः क्रियते ऽनघेन मरालयेन प्रमदेन मातः । कीर्तिः प्रतापौ भुवि तस्य नम्रेऽमरालयेन प्रमदेन मातः ||७|| पुस्तिकां । २ सगर्या - शचार्या । । वर्ग - शवाओं
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy