SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ AALAAAASA र बीजं सृष्टिसमुद्भवस्य जगतां शक्तिः परागीयते, के सा माता भुवनत्रयस्य हृदि मे भूयात् स्थिरा शारदा ||५|| तादात्म्येन समस्तवस्तुनिकरान्, स्याद् व्याप्य या संस्थिता, निर्व्यापारतया भवेदसदिवाशेषं जगद् यां विना। वीणा-पुस्तक-भृन्मरालललितं धत्ते श्च रूपं बहिः, पूजाहँ भुवनत्रयस्य विशदज्ञानस्वरूपाऽपि या ||६|| साक्षेपं प्रतिपन्थिनोऽपि हि मिथः पस्पर्द्ध कन्धोधुराः, सर्वे वादिगणा: स तत्वममलां यां निर्विवादं श्रिताः । विश्वव्यापितया नयापि समे लीना यदन्तर्गताः, सार्हद्वक्त्रसुधातटाकविरला, वाग्देवता पातु माम् ||७|| र विश्वव्यापिमहत्वभागपिकवीन् हृत्पद्मकोशस्थिता, के या दुष्पारसमग्रवाङमय सुधाऽम्मोधिं समुत्तारयेत् | १ भित्वा मोहकपाटसम्पुटतरं धुत्वा प्रसत्तिं परां, देयाद् बोधिमनुत्तरां भगवती श्रीभारती सा मम ||८|| इत्यानन्दचिदात्मिकां भगवती श्री भारती देवतां, शक्रालीमुनिसुन्दर स्तवगणै नूतक्रमा यः स्तुते। सर्वाभिष्ट सुखोच्चयैरविरतं स्फुर्जत्प्रमोदाद्वयो, - मोहद्वेषजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ||९| । इति शारदास्तवाष्टकं सम्पूर्णम् । ba
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy