SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री श्रीबप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्पः हृदि कमलायै हृदयाय नमः १, ऐं शिर कुलायै नमः, शिरसे स्वाहा २, ऐं शिखकुलाये शिखायै वौषट् ३, ऐं कवचकुलाय कवचाय नमः ४, ऐं नेत्रायै नेत्रत्रयाय वषट् ५, ऐ अस्त्राकुलायै अस्त्राय फट् ६, अ ऐ अङ्गसकलीकरणम् । इति करन्यासः, अङ्गन्यासः, पात्रपूजा, आत्मपूजा, मण्डलपूजा, ततः आह्वानं स्थापनम् । २१ - - - सन्निधानं सन्निरोधमुद्रा दर्शनयोनिमुद्रा गोस्तनमुद्रा महामुद्रा इति मुद्रात्रयं दर्शयेत्, ततो जापः कायैः । यथाशक्त्या करजापैन लक्षजापः । पुष्पजापे चतुर्विंशति सहस्त्राणि दशांशेन होमः पूजापुष्पाणि कुट्टयित्वा गुग्गुलैन गुटिका घृतेन घोलयित्वा होमयेत्, त्रिकोणकुण्डे हस्तमात्रविस्तारे खाते च ततः सिद्धयति । ऐं क्ली हसाँ वद वद वाग्वादिनी ! ह्रीं नमः । मूलमन्त्रः ॥ वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं जीवसंज्ञं तु सिद्धसारस्वतं पुनः ||१|| वाग्बीजं स्मरवीजवेष्टितमतो ज्योतिः कला तद्बहिरष्टद्वादशषोडशद्विगुणितंद्वयष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥२॥ स्मृत्वा मन्त्रं सहस्त्रच्छदकमलमनुध्याय नाभीहृदोत्थं चेतः स्निग्धोदनालं हृदि च विकचतां प्राप्य निर्यातमास्यात्। तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तिकाम्मोजपाणिं वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥३॥ ततो मध्ये साध्यनाम ततोऽष्टदलेषु अष्टौ पिठाक्षराणि क्यूं यू ट्यूँ यूँ फ्ल्यूं ल्यूं रम्यूं हम्ल्यू इति ततो द्वादशदलाक्षराणि यथा कं कः, चं चः, टं टः, तं तः, यं यः, रं रः, लं लः, वं वः, शं शः, षं षः, संसः, इति । हृस्वास्तु भैरवाः प्रोक्ता दीर्घस्वरेण मातरः । प्रः, असिताङ्गो रुरुश्चण्डः क्रोध अष्टौ हि भैरवाः ॥ ब्रह्माणी माहेश्वरी कौमारी वाराही वैष्णवी चामुण्डा चण्डिका महालक्ष्मीः इत्यष्टौ मातरः । एवं षोडशदलेषु बीजाक्षराणि यथा - अहसाँ आहसाँ इहसाँ ईहसाँ उहसाँ ऊहसाँ ऋहसों लहसाँ लृहसाँ एहसाँ ऐहसाँ ओहसाँ औहसाँ अंहसाँ अ: हसाँ । ततोऽपि द्विकाधिकेत्रिंशद्दलानि कहुसाँ खुहसाँ गुहसाँ घहसाँ उहसाँ चहसाँ छहसाँ जहसाँ झहसाँ अहसाँ टहसाँ ठहसाँ डहसाँ ढहसाँ णहसाँ तहसाँ थहसाँ दहसाँ धहसाँ १ कुलायैकवचाय । २ क्ष्म्यू
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy