SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ३८ WW 200 ७७ । श्री लिङ्गपुराणे बृहस्पतिकृतस्तोत्रम् । પાટણ પ્રત નં. ૧૪૭૫૦ अनुष्टुप सरस्वतीं नमस्यामि चेतिनी हृदि संस्थिताम् । कंठस्थां पद्मयोनेऽस्तु ह्रीं ह्रीं कार प्रियां शुभाम् ||१|| मतिदां वरदां शुद्धां वीणाहस्तां वरप्रदाम् । ऐं ऐं मंत्र प्रियां ह्रीं ह्रीं कुमतिध्वंसकारिणीम् ॥२॥ सुप्रकाशां निरालम्बामज्ञान तिमिरापहाम् । शुक्लांमोक्षप्रदां रम्यां सुभगां शोभनप्रियाम् ||३|| आदित्यमंडले लीनां प्रणमामि हरेः प्रियाम् । पत्रोपविष्टां कुण्डलिनीं शुक्लवर्णां मनोरमाम् ||४|| इति सा संस्तुता देवी वागीशेन महात्मना । आत्मानं दर्शयामास शरदिंदुसमप्रभाम् ||५|| श्री सरस्वती उवाच : वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते । बृहस्पति रुवाच : ददस्व निर्मलं ज्ञान - मज्ञानतिमिरापहम् ||६|| सरस्वत्युवाच :स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति सदा नराः, त्रिसन्ध्यायां शुचिर्भूत्वा पाठं वा पठते द्विजः, | तेषां कंठे सदा वासं करिष्यामि न संशयः ||७|| इति लिंगपुराणे बृहस्पतिकृतं सरस्वतीस्तोत्रं सम्पूर्णम् ॥ Sud
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy