SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 'ह्रीं ीं ह्रीं घी: स्वरूपे दह दह दुरितं वल्लकेत्यग्रहस्ते, मात ति नमस्ते दहदह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदांतगीते श्रुत परिपठिते मुक्ति दे मोक्षमार्गे, मार्गातीतस्वभावे भव मम वरदा शारदा शुभ्रहारे ||३|| | | | धारणाख्ये स्तुतिमतिधृतिभिर्नामभि कीर्तनीये, नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे। पुण्ये पुण्यप्रवाहे हरिहरनमिते वर्ण मात्रे सुवर्णे मात्रे मात्रार्थगत्वे कुमति प्रतिभिदे माधवी प्रत्यनादे ||४|| ह्रीं खीं ह्रीं 'जाप तुष्टे हिमरुचि मुकुटे पुस्तकव्यग्रहस्ते, संतुष्टाकार चित्ते स्मित मुखि सुभगे भिणी स्तंभ बिंबे | मोहे मुग्धप्रबोधे "मम कुरु कुमतिध्वांतविध्वांसनीये, गी ! र्वाग् भारतीत्वं कविवृषरसना सिद्धिदा सिद्धि साध्या ||५|| स्तौमि त्वां चैव वन्दे भव१३ मम १४रसनां 'कामदा चिंत्यनीये, मा मे बुद्धि विरुद्धा भवतु "नव मने देवि ! मे यातु पापम् । मा मे दुखं कदाचित् ' विपदि च समयेऽप्यस्तु मे नाकूलत्वम्, शास्त्रे वादे कवित्वे प्रसरतु मम घी मस्तुिकुंठाकदाचित् ||६|| इत्येतैः श्लोक मुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो, वाचस्पत्येव जातोऽप्यति मतिविभवो वाग्परिम्लष्ट पंकः । स स्यादिष्टार्थलाभः सुतमिव सततं सा च संपाति देवी, __सोभाग्यं तस्य लोके प्रसरति कविता विध्नमस्तं प्रयाति ||७| र ब्रह्मचारी यतीमौनी त्र्योदश्यां विशेषत:२३ 3 सरस्वत्याः जनः पाठात् स स्यादिष्टार्थलाभवान् IIll इत्येतैः पुराणज्ञैः कथितो भारति विष्णुः । पक्षद्वयेऽपि यो भक्त्या त्र्योश्यैकर्विशतिम् ।।९।। १७ • १२ नैव सूक्ष्मे प्रमुदित विषये - ज्ञान विज्ञान वासे । १ हाँ हाँ हाँ बीजतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते । २ श्रुति पर | ३ शारदे । ४ ी ी ीं धीर्य रूपे धृति मति रूचिभिः । ५ नौमि नैवे पुराणे | ६ शुद्धे सुवर्णे मातर्मातार्थतत्त्वे । ७ गतिमति मुदिते । ८ विश्वरूपे दह दह दुरितं । ९ सुभगमुखे । १० विश्वे । ११ कुरु कुरु सुमतिं ध्वांतविध्वांतनिद्रे । १२ साध्यात् । १३ भज ननु । १४ रसना । १५ मा कदाचिज्जहीत्था (त्यजेथा) । १६ सा । १७ न च मनो देवि ! मे यातु पापे । जनमता । १८ परद्यु परसमे नास्ति । १९ वाण्या वाचस्पते रप्यतिमतिविभवो वाक् कृपामृष्ट पङ्कः । २० सञ्चितं । २१ अस्तु । २२ व्रती । २३ निरामिषः । २४ लाभकाः ।
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy