SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८०८९४२ ८3 cr८४ १०० अज्ञानजनमातात्व - मज्ञानोदधिशोषिणी। ज्ञानदा नर्मदा गङ्गा सीता वागीश्वरी धृतिः ||१०|| ऐंकारा मस्तका प्रीतिः हींकार वदनाहुतिः । क्लीकारहृदयाशक्तिः रष्टबीजानिराकृति ||११|| १.१ १.२ १०३ ०४ निरामया जगत्संस्था निष्प्रपञ्चा चला चला | ___१०५ १०६ १०७ १०८ निरुत्पन्ना समुत्पन्ना अनन्ता गगनोपमा ||१२|| पठत्यमूनि नामानि अष्टोत्तर शतानि यः । वत्सं घेनुरिवायाति तस्मिन देवी सरस्वती ||१३|| त्रिकालं च शुचि भूत्वा अष्टमासान् निरंतरम् । पृथिव्यां तस्य बंभ्रम्य तन्वन्ति कवयो यशः ||१४|| द्रुहिणवदनपञ राजहंसीवशुभ्रा, सकलकलुषवल्ली कन्दकुद्दालकल्पा। अमरशतनताऽङ्घि कामधेनूः, कवीनां दहतुकमलहस्ताभारती कल्मषं नः । ||qull इति समाप्तम् । २७ -2000 ४ ५ जया पद्मा । अष्टोत्तरशतनामशारदादेवीस्तोत्रम् । -ने. वि. 3. AL. (२ सूरत प्रत नं. - 3८० अनुष्टुप छ शारदा विजया नंदा जया पद्मा शिवा क्षमा । ८ ८ ५० र १3 दुर्गा गौरी महालक्ष्मी कालिका रोहिणी परा ||१|| १४ १५७ माया कुण्डलिनी मेधा कौमारी भुवनेश्वरी। १८. ० २१ 22 ॐ ४ श्यामा चंडी च कामाक्षा रौद्री देवी कला इडा ||२|| ५ 28 29 30 पिंगला सुषुम्णा भाषा हींकारी घिषणा बि (छि) का। 32933333333336 ब्रह्माणी कमला सिद्धा उमा पर्णा प्रभा दया ||३||
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy