SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशेः सदाहः स्थिता, छिन्धादः सहसा पदैस्त्रिभिरधं ज्योतिर्मयी वाडमयी ॥१॥. या मात्र त्रिपुषी३ लतातनुलसत्तन्तूस्थिथि स्पर्द्धिनी, वाग्बीजे प्रथमे स्थिता तब सदा तां मन्महे ते वयम् । शक्तिं कुण्डलिनीति विश्वजननव्यापार बद्धोद्यमां, ज्ञानत्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ॥२॥ दृष्टवा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहतं, येनाकूतवशादपदपीह वरदे ! बिन्दुं विनाऽप्यक्षरम् । तस्यापि धुवमेव देवि ! तरसा जाते तवाऽनुग्रहे, वाचः सूक्तिसुधारसद्रवमुचो निर्यान्तिय क्त्राम्बुजात् ॥३॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं, तत् सारस्वतमित्यवैति कश्चिद् बुधश्चेद् भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदं प्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै, स्तार्तीयीकमहं नमामि मनसा तद्वीजमिन्दुप्रथम् अस्त्त्वौर्वोऽपि सरस्वतीमनुगतो जाऽयाम्बुविच्छित्तये,. गौःशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥५॥ एकैकं तव देवि ह बीजमनधं सव्यज्जनाव्यज्जनं, कूटस्थं यदि वा पृथक्क्रमगतं यद्धा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनाऽपि वा चिन्तितं, जप्तं वा सफलीकरोति तरसां तं तं समस्तं नृणाम् ॥६॥ શાન સાધના અને સરસ્વતી વંદના
SR No.032026
Book TitleGyan Sadhna Ane Sarasvati Vandana
Original Sutra AuthorN/A
AuthorGunvant Barvalia
PublisherNavbharat Sahitya Mandir
Publication Year2011
Total Pages166
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy