SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १५. ॥ श्री शारदादेवी - नमस्कार : ॥ अनुष्टुप श्री शारदे ! नमस्तुभ्यं जगद् भुवनदीपिके ! विद्वज्जनमुखाम्भोज भृङ्गिके । मे मुखे वस ॥ १ ॥ वागीश्वरी ! नमस्तुभ्यं नमस्ते हंसगामिनी । नमस्तुभ्यं जगन्मात र्जगत्कत्रि नमोऽस्तुते ||२|| शक्तिरुपे ! नमस्तुभ्यं कवीश्वरि ! नमोऽस्तुते नमस्तुभ्यं भगवति । सरस्वति ! नमोऽस्तुते ||३|| जगन्मुखे ! नमस्तुभ्यं वरदायिनि ! ते नमः नमोऽस्तु तेऽम्बिकादेवि ! जगत्पावनि ! ते नमः ||४|| शुक्लाम्बरे ! नमस्तुभ्यं ज्ञानदायिनि ! ते नमः - ब्रह्मरुपे ! नमस्तुभ्यं ब्रह्मपुत्र ! नमोऽस्तुते ||५|| विद्वन्मात ! नमस्तुभ्यं वीणाधारिणि ! ते नमः । सुरेश्वरि ! नमस्तुभ्यं नमस्ते सुरवन्दिते ! ||६|| भाषामयि ! नमस्तुभ्यं शुकधारिणि ! ते नमः । पङ्कजाक्षि ! नमस्तुभ्यं मालाधारिणि ! ते नमः ॥ ७ ॥ નાનસાધના અને સરસ્વતી વંદના ८१.
SR No.032026
Book TitleGyan Sadhna Ane Sarasvati Vandana
Original Sutra AuthorN/A
AuthorGunvant Barvalia
PublisherNavbharat Sahitya Mandir
Publication Year2011
Total Pages166
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy