SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ काली कापालिनी कौली विज्ञा रात्री त्रिलोचना । पुस्तक . व्यग्र हस्ता च योगिन्यमितक्रिमा ।।७।।. सर्वसिद्धिकरी सन्ध्या खड्गिनी कामरुपिणी । सर्वसत्वहिता प्रज्ञा शिवा शुक्ला मनोरमा ।।८।। माङ्गल्यरुचिराकारा धन्या काननवासिनी । अज्ञाननाशिनी जैनी अज्ञाननिशिभास्करी ।।९।। अज्ञानजनमातात्व - मज्ञानोदधिशोषिणी । ज्ञानदा नर्मदा गङ्गा सीता वागीश्वरी धृतिः ॥१०॥ ऐकारा मस्तका प्रीति: ही कार वदनाहुतिः ी कारहृदयाशक्तिः रष्टबीजानिराकृ ति ।।११।। - निरामया जगत्संस्था निष्प्रपज्जा चलाऽचला । निरुत्पन्ना समुत्पन्ना अनन्ता गगनोपमा ।।१२।। पठत्यमूनि नामानि अष्टोत्तरशतानि यः । वत्सं थेनुरिवायाति तस्मिन् देवी सरस्वती ।।१३।। त्रिकालं च शुचि भूत्वा अष्टमासान् निरंतरम् । पृथिव्यां तस्य बंभ्रम्य तन्वन्ति कवयो यशः ॥१४॥ द्रुहिणवदनपञ राजहंसीवशुभ्रा, सकलकलुषवल्ली कन्दकुद्दालकल्पा । . अमरशतनताऽडिध कामधेनुः कवीनां, ......... दहतु-कम्स्हस्ता भारती कल्मषं नः ॥१५।। Fણીનસાધના અને સરસ્વતી વંદના
SR No.032026
Book TitleGyan Sadhna Ane Sarasvati Vandana
Original Sutra AuthorN/A
AuthorGunvant Barvalia
PublisherNavbharat Sahitya Mandir
Publication Year2011
Total Pages166
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy